Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tatra tena+idam iti sarūpe || PS_2,2.27 ||


_____START JKv_2,2.27:

tatra iti saptamyantaṃ gr̥hyate /
tena iti tr̥tīyāntam /
sarūpa-grahanaṃ pratyekam abhisambadhyate /
tatra iti saptamyante sarūpe pade teneti ca tr̥tīyānte idam ity etasminn arthe saṃsyete, bahuvrīhiś ca samāso bhavati /
itikaranaś ca+iha vivakṣārtho laukikam artham anusārayati /
tato grahaṇaṃ, praharanaṃ karmavyatīhāro, yuddhaṃ ca samāsa-arthaḥ iti sarvam itikaranāllabhyate /

[#127]

yat tatra iti nirdiṣṭaṃ grahaṇam cet tad bhavati, yat tena iti nirdiṣṭaṃ praharanaṃ cet tad bhavati, yat idam iti nirdiṣṭaṃ yuddhaṃ cet tad bhavati /
keśeṣu keśeṣu ca gr̥hītvā idaṃ yuddhaṃ pravr̥ttaṃ keśākeśi /
kacākaci /
daṇḍaiś ca daṇḍaiś ca pragr̥tya idaṃ yuddhaṃ pravr̥ttaṃ daṇḍādaṇḍi /
musalāmusali /
ic karmavyatīhāre (*5,4.127) iti ic samāsāntaḥ, sa ca avyayam /
anyeṣām api dr̥śyate (*6,3.137) iti pūrvapadasya dīrghatvam /
sarūpa-grahaṇaṃ kim ? halaiś ca musalaiś ca prahr̥tya idaṃ yuddhaṃ pravr̥ttam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL