Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
tatra tena+idam iti sarupe
Previous
-
Next
Click here to hide the links to concordance
tatra
tena
+
idam
iti
sarūpe
||
PS
_
2
,
2
.
27
||
_____
START
JKv
_
2
,
2
.
27
:
tatra
iti
saptamyantaṃ
gr̥hyate
/
tena
iti
tr̥tīyāntam
/
sarūpa
-
grahanaṃ
pratyekam
abhisambadhyate
/
tatra
iti
saptamyante
sarūpe
pade
teneti
ca
tr̥tīyānte
idam
ity
etasminn
arthe
saṃsyete
,
bahuvrīhiś
ca
samāso
bhavati
/
itikaranaś
ca
+
iha
vivakṣārtho
laukikam
artham
anusārayati
/
tato
grahaṇaṃ
,
praharanaṃ
karmavyatīhāro
,
yuddhaṃ
ca
samāsa
-
arthaḥ
iti
sarvam
itikaranāllabhyate
/
[#
127
]
yat
tatra
iti
nirdiṣṭaṃ
grahaṇam
cet
tad
bhavati
,
yat
tena
iti
nirdiṣṭaṃ
praharanaṃ
cet
tad
bhavati
,
yat
idam
iti
nirdiṣṭaṃ
yuddhaṃ
cet
tad
bhavati
/
keśeṣu
keśeṣu
ca
gr̥hītvā
idaṃ
yuddhaṃ
pravr̥ttaṃ
keśākeśi
/
kacākaci
/
daṇḍaiś
ca
daṇḍaiś
ca
pragr̥tya
idaṃ
yuddhaṃ
pravr̥ttaṃ
daṇḍādaṇḍi
/
musalāmusali
/
ic
karmavyatīhāre
(*
5
,
4
.
127
)
iti
ic
samāsāntaḥ
,
sa
ca
avyayam
/
anyeṣām
api
dr̥śyate
(*
6
,
3
.
137
)
iti
pūrvapadasya
dīrghatvam
/
sarūpa
-
grahaṇaṃ
kim
?
halaiś
ca
musalaiś
ca
prahr̥tya
idaṃ
yuddhaṃ
pravr̥ttam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL