Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tena saha+iti tulyayoge || PS_2,2.28 ||


_____START JKv_2,2.28:

saha ity etac chābdarūpaṃ tulyayoge vartamānaṃ tena iti tr̥tīyāntena saha samasyate, bahuvrīhiś ca samāso bhavati /
saha putreṇāgataḥ saputraḥ /
sacchātraḥ /
sakarmakaraḥ /
tulyayoge iti kim ? sahaiva daśabhiḥ putrairbhāraṃ bahati gardabhī /
vidyamātair eva daśabhiḥ putrairbhāraṃ vahati ity arthaḥ /
kathaṃ sakarmakaḥ, salomakaḥ, sapakṣakaḥ iti ? na hy atra tulyayogo gamyate /
kiṃ tarhi ? vidyamānatā /
prāyikaṃ tulyayoge iti viśeṣanam /
anyatra api samāso dr̥śyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL