Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
tena saha+iti tulyayoge
Previous
-
Next
Click here to hide the links to concordance
tena
saha
+
iti
tulyayoge
||
PS
_
2
,
2
.
28
||
_____
START
JKv
_
2
,
2
.
28
:
saha
ity
etac
chābdarūpaṃ
tulyayoge
vartamānaṃ
tena
iti
tr̥tīyāntena
saha
samasyate
,
bahuvrīhiś
ca
samāso
bhavati
/
saha
putreṇāgataḥ
saputraḥ
/
sacchātraḥ
/
sakarmakaraḥ
/
tulyayoge
iti
kim
?
sahaiva
daśabhiḥ
putrairbhāraṃ
bahati
gardabhī
/
vidyamātair
eva
daśabhiḥ
putrairbhāraṃ
vahati
ity
arthaḥ
/
kathaṃ
sakarmakaḥ
,
salomakaḥ
,
sapakṣakaḥ
iti
?
na
hy
atra
tulyayogo
gamyate
/
kiṃ
tarhi
?
vidyamānatā
/
prāyikaṃ
tulyayoge
iti
viśeṣanam
/
anyatra
api
samāso
dr̥śyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL