Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
rajadanta-adisu param
Previous
-
Next
Click here to hide the links to concordance
rājadanta
-
ādi
ṣ
u
param
||
PS
_
2
,
2
.
31
||
_____
START
JKv
_
2
,
2
.
31
:
pūrva
-
nipāte
prāpte
paraprayoga
-
arthaṃ
vacanam
/
rājadanta
-
ādiṣu
upasarjanaṃ
param
prayoktavyam
/
na
kevalam
upasarjanasya
,
anyasya
api
yathā
lakṣaṇaṃ
vihitasya
pūrvanipātasya
ayam
apavādaḥ
paranipāto
vidhīyate
/
dantānāṃ
rājā
rājadantaḥ
/
vanasya
agre
agrevaṇam
/
nipātanād
aluk
/
rājadantaḥ
/
agrevanam
/
liptavāsitam
/
nagnamuṣitam
/
siktasaṃmr̥ṣṭam
/
mr̥ṣṭaluñcitam
/
avaklinnapakvam
/
arpitoptam
/
uptagāḍham
/
pūrvakālakṣay
paranipātaḥ
/
ulūkhalamusalam
/
taṇḍulakiṇvam
/
dr̥ṣadupalam
/
āragvāyanabandhakī
/
citrarathabahlīkam
/
āvantyaśmakam
/
śūdrāryam
/
snātakarājānau
/
viṣvakṣenārjunau
/
akṣibhruvam
/
dāragavam
/
śabda
-
arthau
/
dharma
-
arthau
/
kāma
-
arthau
/
aniyamaś
ca
atra
+
iṣyate
/
artha
-
śabdau
/
artha
-
dharmau
/
artha
-
kāmau
/
tat
katham
?
vaktavyam
idam
/
dharma
-
ādiṣu
ubhayam
iti
/
vaikāramatam
/
gajavājam
/
gopāladhānīpūlāsam
/
pūlāsakakaraṇḍam
/
sthūlapūlāsam
/
uśīrabījam
/
siñjāstham
/
citrāsvātī
/
bhāryāpatī
/
jāyāpatī
/
jampatī
/
dampatī
/
jāyāśabdasya
jambhāvo
dambhāvaś
ca
nipātyate
/
putrapatī
/
putrapaśū
/
keśaśmaśrū
/
śmaśrukeśau
/
śirobījam
/
sarpirmadhunī
/
madhusarpiṣī
/
ādyantau
/
antādī
/
guṇavr̥ddhī
/
vr̥ddhiguṇau
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL