Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
alpa-ac-taram
Previous
-
Next
Click here to hide the links to concordance
alpa
-
ac
-
taram
||
PS
_
2
,
2
.
34
||
_____
START
JKv
_
2
,
2
.
34
:
dvandve
iti
vartate
/
alpāctaraṃ
śabdarūpaṃ
dvandve
samāse
pūrvaṃ
prayoktavyam
/
plakṣaś
ca
nyagrodhś
ca
plakṣa
-
nyagrodhau
/
dhavakhadirapalāśāḥ
/
bahuṣv
aniyamaḥ
-
śaṅkhadundubhivīṇāḥ
,
vīṇāśaṅkhadundubhayaḥ
/
r̥tunakṣtrāṇāmānupūrvyeṇa
samānakṣarānāṃ
pūrvanipāto
vaktavyaḥ
/
hemantaśiśiravasantāḥ
/
citrāsvātī
/
kr̥ttikārohiṇyau
/
samānākṣarāṇām
iti
kim
?
grīṣmavasantau
/
laghv
-
akṣaraṃ
pūrvaṃ
nipatati
iti
vaktavyam
/
kuśakāśam
/
śaraśādam
/
abhyarhitaṃ
ca
pūrvaṃ
nipatati
iti
vaktavyam
/
mātāpitarau
/
śraddhamedhe
/
dīkṣātapasī
/
varṇānāmānupūrvyeṇa
pūrvanipātaḥ
/
brāhmaṇakṣatriyaviṭśūdrāḥ
/
samānākṣarāṇām
ity
atra
na
asti
/
bhrātuś
ca
jyāyasaḥ
pūrvanipāto
vaktavyaḥ
/
yudhaṣṭhirārjunau
/
saṅkhyāyā
alpīyasyāḥ
pūrvanipāto
vaktavyaḥ
/
dvitrāḥ
/
tricaturāḥ
/
navatiśatam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL