Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
saptami-visesane bahuvrihau
Previous
-
Next
Click here to hide the links to concordance
saptamī
-
viśe
ṣ
ane
bahuvrīhau
||
PS
_
2
,
2
.
35
||
_____
START
JKv
_
2
,
2
.
35
:
sarvopasarjanatvād
bahuvrīher
aniyame
prāpte
niyama
-
arthaṃ
vacanam
/
saptamyantaṃ
viśeṣaṇaṃ
ca
bahuvrīhi
-
samāse
pūrvaṃ
prayoktavyam
/
kṇṭhekālaḥ
/
urasilomā
/
viśeṣanam
-
citraguḥ
/
śabalaguḥ
/
sarvanāma
-
saṅkhyayor
upasaṅkhyānam
/
sarvaśvetaḥ
/
sarvakr̥ṣṇaḥ
/
dviśuklaḥ
/
dvikr̥ṣṇaḥ
/
anayor
eva
mithaḥ
saṃpradhāraṇāyāṃ
pratvāt
saṅkhyāyāḥ
pūrvanipātaḥ
/
dvyanyaḥ
/
tryanyaḥ
/
[#
130
]
vā
priyasya
pūvanipātaḥ
/
guḍapriyaḥ
,
priyaguḍaḥ
/
saptamyāḥ
pūrvanipāte
prapte
gaḍvādibhyaḥ
saptamyantaṃ
param
/
gaḍukaṇṭhaḥ
/
gaḍuśirāḥ
/
kathaṃ
vahegaḍuḥ
?
prāptasya
cābādhā
vyākhyeyā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL