Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

saptamī-viśeane bahuvrīhau || PS_2,2.35 ||


_____START JKv_2,2.35:

sarvopasarjanatvād bahuvrīher aniyame prāpte niyama-arthaṃ vacanam /
saptamyantaṃ viśeṣaṇaṃ ca bahuvrīhi-samāse pūrvaṃ prayoktavyam /
kṇṭhekālaḥ /
urasilomā /
viśeṣanam - citraguḥ /
śabalaguḥ /
sarvanāma-saṅkhyayor upasaṅkhyānam /
sarvaśvetaḥ /
sarvakr̥ṣṇaḥ /
dviśuklaḥ /
dvikr̥ṣṇaḥ /
anayor eva mithaḥ saṃpradhāraṇāyāṃ pratvāt saṅkhyāyāḥ pūrvanipātaḥ /
dvyanyaḥ /
tryanyaḥ /

[#130]

priyasya pūvanipātaḥ /
guḍapriyaḥ, priyaguḍaḥ /
saptamyāḥ pūrvanipāte prapte gaḍvādibhyaḥ saptamyantaṃ param /
gaḍukaṇṭhaḥ /
gaḍuśirāḥ /
kathaṃ vahegaḍuḥ ? prāptasya cābādhā vyākhyeyā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL