Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
nistha
Previous
-
Next
Click here to hide the links to concordance
ni
ṣṭ
hā
||
PS
_
2
,
2
.
36
||
_____
START
JKv
_
2
,
2
.
36
:
niṣṭhantaṃ
ca
bhuvrīhi
-
samāse
pūrvaṃ
prayoktavyam
/
kr̥takaṭaḥ
/
bhikṣitabhikṣiḥ
/
avamuktopānatkaḥ
/
āhūtasubrahmaṇyaḥ
/
nanu
ca
viśeṣaṇam
eva
atra
niṣṭhā
?
na
+
eṣa
niyamaḥ
,
viśeṣaṇa
-
viśeṣya
-
bhavasya
vivakṣā
nibandhanatvāt
/
kathe
kr̥tam
anena
iti
vā
vigrahītavyam
/
niṣthāyāḥ
pūrvanipāte
jātikālasukhādibhyaḥ
pravacanam
/
śārṅgajagdhī
/
palāṇḍubhakṣitī
/
māsajātaḥ
/
sambatsarajātaḥ
/
sukhajātaḥ
/
duḥkhajātaḥ
/
kathaṃ
kr̥takaṭaḥ
,
bhuktaudanaḥ
?
prāptasya
cābādhā
vyākhyeyā
/
praharaṇārthebhyaś
ca
pare
niṣṭhāsaptamyau
bhavata
iti
vaktavyam
/
asyudyataḥ
/
daṇḍapāṇiḥ
/
katham
udyatagadaḥ
,
udyatāsiḥ
?
prāptasya
cābādhā
vyākhyeyā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL