Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

niṣṭ || PS_2,2.36 ||


_____START JKv_2,2.36:

niṣṭhantaṃ ca bhuvrīhi-samāse pūrvaṃ prayoktavyam /
kr̥takaṭaḥ /
bhikṣitabhikṣiḥ /
avamuktopānatkaḥ /
āhūtasubrahmaṇyaḥ /
nanu ca viśeṣaṇam eva atra niṣṭhā ? na+eṣa niyamaḥ, viśeṣaṇa-viśeṣya-bhavasya vivakṣā nibandhanatvāt /
kathe kr̥tam anena iti vigrahītavyam /
niṣthāyāḥ pūrvanipāte jātikālasukhādibhyaḥ pravacanam /
śārṅgajagdhī /
palāṇḍubhakṣitī /
māsajātaḥ /
sambatsarajātaḥ /
sukhajātaḥ /
duḥkhajātaḥ /
kathaṃ kr̥takaṭaḥ, bhuktaudanaḥ ? prāptasya cābādhā vyākhyeyā /
praharaṇārthebhyaś ca pare niṣṭhāsaptamyau bhavata iti vaktavyam /
asyudyataḥ /
daṇḍapāṇiḥ /
katham udyatagadaḥ, udyatāsiḥ ? prāptasya cābādhā vyākhyeyā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL