Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
anabhihite
Previous
-
Next
Click here to hide the links to concordance
anabhihite
||
PS
_
2
,
3
.
1
||
_____
START
JKv
_
2
,
3
.
1
:
anabhihite
ity
adhikāro
'
yaṃ
veditavyaḥ
/
yad
ita
ūrdhvam
anukramiṣyāmaḥ
,
anabhihite
ity
evaṃ
tad
veditavyam
/
anabhihite
anukte
,
anirdiṣṭe
karmādau
vibhaktir
bhavati
/
kena
anabhihite
?
tiṅ
-
kr̥t
-
taddhita
-
samāsaiḥ
parisaṅkhyānam
/
vakṣyati
,
karmaṇi
dvitīyā
(*
2
,
3
.
2
) -
kaṭaṃ
kartoti
/
grāmaṃ
gacchati
/
anabhihite
iti
kim
?
tiṅ
-
kriyate
kaṭaḥ
/
kr̥t
-
kr̥taḥ
kaṭaḥ
/
taddhitaḥ
-
śatyaḥ
/
śatikaḥ
/
samāsaḥ
-
prāptam
udakaṃ
yaṃ
grāmaṃ
prāptodako
grāmaḥ
/
parisaṅkhyānaṃ
kim
?
kaṭaṃ
karoti
bhīṣmamudāraṃ
darśanīyam
/
vahuṣu
bahuvacanam
ity
evam
ādinā
saṅkhyā
vacyatvena
vibhaktīnām
upadiṣṭāḥ
,
tatra
viśeṣaṇa
-
artham
idam
ārabhyate
-
anabhihitakarmādyāśrayeṣvekatvādiṣu
dvitīyādayo
veditavyāḥ
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL