Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

anabhihite || PS_2,3.1 ||

_____START JKv_2,3.1:

anabhihite ity adhikāro 'yaṃ veditavyaḥ /
yad ita ūrdhvam anukramiṣyāmaḥ, anabhihite ity evaṃ tad veditavyam /
anabhihite anukte, anirdiṣṭe karmādau vibhaktir bhavati /
kena anabhihite ? tiṅ-kr̥t-taddhita-samāsaiḥ parisaṅkhyānam /
vakṣyati, karmaṇi dvitīyā (*2,3.2) - kaṭaṃ kartoti /
grāmaṃ gacchati /
anabhihite iti kim ? tiṅ - kriyate kaṭaḥ /
kr̥t - kr̥taḥ kaṭaḥ /
taddhitaḥ - śatyaḥ /
śatikaḥ /
samāsaḥ - prāptam udakaṃ yaṃ grāmaṃ prāptodako grāmaḥ /
parisaṅkhyānaṃ kim ? kaṭaṃ karoti bhīṣmamudāraṃ darśanīyam /
vahuṣu bahuvacanam ity evam ādinā saṅkhyā vacyatvena vibhaktīnām upadiṣṭāḥ, tatra viśeṣaṇa-artham idam ārabhyate - anabhihitakarmādyāśrayeṣvekatvādiṣu dvitīyādayo veditavyāḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL