Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

karmai dvitīyā || PS_2,3.2 ||


_____START JKv_2,3.2:

dvitīyādayaḥ śabdāḥ pūrvācāryaiḥ supāṃ trikeṣu samaryante, tair eva atra vyavahāraḥ /
karmaṇi kārake saṅkhyā tatra dvitīyā vibhaktirbhavati /
kaṭaṃ karoti /
grāmaṃ gacchati /
ubhasarvatasoḥ kāryā dhiguparyādiṣu kriṣu /
dvitīyā+āmreḍitānteṣu tato 'nyatra api dr̥śyate //
ubhayato grāmam /
sarvato grāmam /
dhig devadattam /
uparyupari grāmam /
adhyadhi grāmam /
adho 'dho grāmam /
abhitaḥparitaḥsamayānikaṣāhāpratiyogeṣu ca dr̥śyate /
abhito grāmam /
parito grāmam /
samayā grāmam /
nikāṣā grāmam /
devadattam /
bubhukṣitaṃ na prati bhāti kiñcit //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL