Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
pratinidhi-pratidane ca yasmat
Previous
-
Next
Click here to hide the links to concordance
pratinidhi
-
pratidāne
ca
yasmāt
||
PS
_
2
,
3
.
11
||
_____
START
JKv
_
2
,
3
.
11
:
mukhya
-
sadr̥śaḥ
pratinidhiḥ
/
dattasya
pratiniryātanaṃ
pratidānam
/
yasmāt
pratinidhiryataś
ca
pratidānaṃ
tatra
karmapravacanīya
-
yukte
pañcamī
vibhaktir
bhavati
/
abhimanyur
arjunataḥ
prati
/
pradyumno
vāsudevataḥ
prati
/
māṣānasmai
tilebhyaḥ
prati
yacchati
/
nanu
ca
pratinidhi
-
pratidāne
karmapravacanīya
-
yukte
,
na
tu
yataḥ
pratinidhi
-
pratidāne
?
na
+
eṣa
doṣaḥ
,
sambandha
-
sambandhāt
tasya
api
yogo
'
sty
eva
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL