Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
gatyartha-karmani dvitiya-caturthyau cestayam anadhvani
Previous
-
Next
Click here to hide the links to concordance
gatyartha
-
karma
ṇ
i
dvitīyā
-
caturthyau
ce
ṣṭ
āyām
anadhvani
||
PS
_
2
,
3
.
12
||
_____
START
JKv
_
2
,
3
.
12
:
gatyarthānāṃ
dhātūnāṃ
ceṣtākriyāṇāṃ
parispandakriyāṇāṃ
karmaṇi
kārake
'
dhvavarjite
dvitīyā
-
caturthyau
bhavataḥ
/
grāmaṃ
gacchati
,
grāmāya
gacchati
/
grāmaṃ
vrajati
,
grāmāya
vrajati
/
gatyartha
-
grahaṇaṃ
kim
?
odanam
pacati
/
karmaṇi
iti
kim
?
aśvena
vrajati
/
deṣṭāyam
iti
kim
?
manasā
pāṭaliputraṃ
gacchati
/
anadhvani
iti
kim
?
adhvānaṃ
gacchati
/
adhvanītyartha
-
grahanam
/
panthānaṃ
gacchati
/
mārgaṃ
gacchati
/
āsthita
-
pratiṣedhaś
cāyaṃ
vijñeyaḥ
/
āsthitaḥ
samprāptaḥ
,
ākrānta
ucyate
/
yatra
tu
utpathena
panthānaṃ
gacchati
,
tatra
bhavitavyam
eva
caturthyā
,
pathe
gacchati
iti
/
dvitīyā
-
grahanaṃ
kim
?
na
catrthy
eva
viklpyeta
,
apavāda
-
viṣaye
'
pi
yathā
syāt
/
grāmam
gantā
grāmāya
gantā
/
kr̥d
-
yoga
-
lakṣaṇā
ṣaṣṭhī
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
135
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL