Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
namah-svasti-svaha-svadha 'lam-vasad-yogac ca
Previous
-
Next
Click here to hide the links to concordance
nama
ḥ
-
svasti
-
svāhā
-
svadhā
'
la
ṃ
-
va
ṣ
a
ḍ
-
yogāc
ca
||
PS
_
2
,
3
.
16
||
_____
START
JKv
_
2
,
3
.
16
:
namaḥ
svasti
svāhā
svadhā
alam
vaṣaṭ
ity
etair
yoge
caturthī
vibhaktir
bhvati
/
namo
devebhyaḥ
/
svasti
prajābhyaḥ
/
svāhā
agnaye
/
svadhā
pitr̥bhyaḥ
/
alaṃ
mallo
mallāya
/
alam
iti
paryāptyartha
-
grahaṇam
/
prabhurmallo
mallāya
/
śakto
mallo
mallāy
/
vaśaḍagnaye
/
vaṣaḍindrāya
/
cakāraḥ
punarasya
+
eva
samucaya
-
arthaḥ
/
tena
āśīrvivakṣāyām
api
ṣaṣṭhīṃ
vādhitvā
caturthy
eva
bhavati
/
svasti
gobhyo
bhūyāt
/
svasti
brāhmaṇebhyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL