Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
manya-karmany-anadare vibhasa 'pranisu
Previous
-
Next
Click here to hide the links to concordance
manya
-
karma
ṇ
y-
anādare
vibhā
ṣ
ā '
prā
ṇ
i
ṣ
u
||
PS
_
2
,
3
.
17
||
_____
START
JKv
_
2
,
3
.
17
:
manyateḥ
karmaṇi
manyakarmaṇi
/
manyakarmaṇi
prāṇivarjite
vibhāṣā
caturthī
vibhaktir
bhavati
anādare
gamyamāne
/
anādarastiraskāraḥ
/
na
tvā
tr̥ṇaṃ
manye
,
na
tvā
tr̥ṇāya
manye
/
na
tvā
busaṃ
manye
,
na
tvā
busāya
manye
/
manyati
-
grahaṇaṃ
kim
?
na
tvā
tr̥ṇaṃ
cintayāmi
/
vikaraṇa
-
nirdeśaḥ
kim
arthaḥ
?
na
tvā
tr̥ṇaṃ
manve
/
anādare
iti
kim
?
aśmānaṃ
dr̥ṣadaṃ
manye
manye
kaṣṭhamulūkhalam
/
andhāyāstaṃ
sutaṃ
manye
yasya
mātā
na
paśyati
//
aprāniṣu
iti
kim
?
na
tvā
śr̥gālaṃ
manye
/
yad
etad
aprāṇiṣviti
tad
anāvādiṣviti
vaktavyam
/
vyavasthita
-
vibhāṣā
ca
jñeyā
/
na
tvā
nāvaṃ
manye
yāvad
uttīrṇaṃ
na
nāvyam
/
na
tvā
'
nnaṃ
manye
yāvan
na
bhuktaṃ
śrāddham
/
prāṇiṣu
tūbhayam
/
na
tvā
kākaṃ
manye
/
na
tvā
śr̥gālaṃ
manye
/
iha
caturthī
dvitīyā
ca
bhavataḥ
-
na
tvā
śvānaṃ
manye
,
na
tvā
śune
manye
/
yuṣmadaḥ
kasmān
na
bhavati
caturthī
,
etad
api
hi
manyateḥ
karma
?
vyavasthita
-
vibhāṣā
-
vijñānād
eva
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
137
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL