Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
sarvanamnas trrtiya ca
Previous
-
Next
Click here to hide the links to concordance
sarvanāmnas
tr
̥
tīyā
ca
||
PS
_
2
,
3
.
27
||
_____
START
JKv
_
2
,
3
.
27
:
sarvanāmno
hetu
-
śabda
-
prayoge
hetau
dyotye
tr̥tīyā
vibhaktir
bhavati
,
ṣaṣṭhī
ca
/
pūrveṇa
ṣaṣṭhyām
eva
prāptāyām
idam
ucyate
/
kena
hetunā
vasati
,
kasya
hetor
vasati
/
yena
hetunā
vasati
,
yasya
hetor
vasati
/
nimittakāraṇa
-
hetuṣu
sarvāsāṃ
prāyadarśanam
/
[#
139
]
kiṃnimittaṃ
vasati
,
kena
nimittena
vasati
,
kasmai
nimittāya
vasati
,
kasmān
nimittād
vasati
,
kasya
nimittasya
vasati
,
kasmin
nimitte
vasati
/
evaṃ
kāraṇahetvor
apy
udahāryam
/
artha
-
grahanaṃ
ca
+
etat
/
paryāyopādānaṃ
tu
svarūpa
-
vidhirmā
vijñāyi
iti
/
tena
+
iha
api
bhavati
-
kiṃ
prpayojanaṃ
vasati
,
kena
prayojanena
vasati
,
kasmai
prayojanāya
vasati
,
kasmāt
prayojanād
vasati
,
kasya
prayojanasya
vasati
,
kasmin
prayojane
vasati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL