Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sarvanāmnas tr̥tīyā ca || PS_2,3.27 ||


_____START JKv_2,3.27:

sarvanāmno hetu-śabda-prayoge hetau dyotye tr̥tīyā vibhaktir bhavati, ṣaṣṭhī ca /
pūrveṇa ṣaṣṭhyām eva prāptāyām idam ucyate /
kena hetunā vasati, kasya hetor vasati /
yena hetunā vasati, yasya hetor vasati /
nimittakāraṇa-hetuṣu sarvāsāṃ prāyadarśanam /

[#139]

kiṃnimittaṃ vasati, kena nimittena vasati, kasmai nimittāya vasati, kasmān nimittād vasati, kasya nimittasya vasati, kasmin nimitte vasati /
evaṃ kāraṇahetvor apy udahāryam /
artha-grahanaṃ ca+etat /
paryāyopādānaṃ tu svarūpa-vidhirmā vijñāyi iti /
tena+iha api bhavati - kiṃ prpayojanaṃ vasati, kena prayojanena vasati, kasmai prayojanāya vasati, kasmāt prayojanād vasati, kasya prayojanasya vasati, kasmin prayojane vasati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL