Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

anya-ārād-itara-rte-dik-śabda-añcu-uttarapada-aj-āhi-yukte || PS_2,3.29 ||


_____START JKv_2,3.29:

anya ārāt itara r̥te dik-śabda añcu-uttarapada āc āhi ity etair yoge pañcamī vibhaktir bhavati /
anya ity artha-grahanam /
tena paryāya-prayoge 'pi bhavati /
anyodevadattāt /
bhinno devadattāt /
artha-antaraṃ devadattāt /

[#140]

vilakṣaṇe devadattāt /
ārāc-chabdo dūrāntika-arthe vartate /
tatra dūrāntikārthaiḥ ṣaṣthy-anyatarasyām (*2,3.34) /
iti prāpte pañcamī vidhīyate /
ārād devadattāt /
ārād yajñadattāt /
itara iti nirdiśyamāna-pratiyogī padārtha ucyate /
itaro devadattāt /
r̥te iti avyayaṃ varjana-arthe /
r̥te devadattāt /
r̥te yajñadattāt /
dik-śabdaḥ -- pūrvo grāmāt parvataḥ /
uttaro grāmāt /
pūrvo grīṣmāt vasantaḥ /
uttaro grīṣmo vasantāt /
dvik-śabda ity atra śabda-grahanaṃ deśakālavr̥ttinā 'pi dik-śabdena yoge yathā syāt, itarathā hi dig-vr̥ttinaiva syāt, ityamasyāḥ pūrvā iti /
iha tu na syāt, ayam asmāt pūrvaḥ kālaḥ iti /
añcu-uttarapada -- prāg grāmāt /
pratyag grāmāt /
nanu cāyam api dik-śabda eva /
ṣaṣṭhy-atasartha-prayayena (*2,3.30) iti vakṣyati, tasya ayaṃ purastādapakarṣaḥ /
āc -- dakṣiṇā grāmāt /
uttarā grāmāt /
āhi - dakṣiṇāhi grāmāt /
uttarāhi grāmāt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL