Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
anya-arad-itara-rte-dik-sabda-añcu-uttarapada-aj-ahi-yukte
Previous
-
Next
Click here to hide the links to concordance
anya
-
ārād
-
itara
-
rte
-
dik
-
śabda
-
añcu
-
uttarapada
-
aj
-
āhi
-
yukte
||
PS
_
2
,
3
.
29
||
_____
START
JKv
_
2
,
3
.
29
:
anya
ārāt
itara
r̥te
dik
-
śabda
añcu
-
uttarapada
āc
āhi
ity
etair
yoge
pañcamī
vibhaktir
bhavati
/
anya
ity
artha
-
grahanam
/
tena
paryāya
-
prayoge
'
pi
bhavati
/
anyodevadattāt
/
bhinno
devadattāt
/
artha
-
antaraṃ
devadattāt
/
[#
140
]
vilakṣaṇe
devadattāt
/
ārāc
-
chabdo
dūrāntika
-
arthe
vartate
/
tatra
dūrāntikārthaiḥ
ṣaṣthy
-
anyatarasyām
(*
2
,
3
.
34
) /
iti
prāpte
pañcamī
vidhīyate
/
ārād
devadattāt
/
ārād
yajñadattāt
/
itara
iti
nirdiśyamāna
-
pratiyogī
padārtha
ucyate
/
itaro
devadattāt
/
r̥te
iti
avyayaṃ
varjana
-
arthe
/
r̥te
devadattāt
/
r̥te
yajñadattāt
/
dik
-
śabdaḥ
--
pūrvo
grāmāt
parvataḥ
/
uttaro
grāmāt
/
pūrvo
grīṣmāt
vasantaḥ
/
uttaro
grīṣmo
vasantāt
/
dvik
-
śabda
ity
atra
śabda
-
grahanaṃ
deśakālavr̥ttinā
'
pi
dik
-
śabdena
yoge
yathā
syāt
,
itarathā
hi
dig
-
vr̥ttinaiva
syāt
,
ityamasyāḥ
pūrvā
iti
/
iha
tu
na
syāt
,
ayam
asmāt
pūrvaḥ
kālaḥ
iti
/
añcu
-
uttarapada
--
prāg
grāmāt
/
pratyag
grāmāt
/
nanu
cāyam
api
dik
-
śabda
eva
/
ṣaṣṭhy
-
atasartha
-
prayayena
(*
2
,
3
.
30
)
iti
vakṣyati
,
tasya
ayaṃ
purastādapakarṣaḥ
/
āc
--
dakṣiṇā
grāmāt
/
uttarā
grāmāt
/
āhi
-
dakṣiṇāhi
grāmāt
/
uttarāhi
grāmāt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL