Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
karena ca stoka-alpa-krrcchra-katipayasya asattva-vacanasya
Previous
-
Next
Click here to hide the links to concordance
kare
ṇ
a
ca
stoka
-
alpa
-
kr
̥
cchr
a-
katipayasya
asattva
-
vacanasya
||
PS
_
2
,
3
.
33
||
_____
START
JKv
_
2
,
3
.
33
:
stoka
alpa
kr̥cchra
katipaya
ity
etebhyo
'
sattva
-
vacanebhyaḥ
karaṇe
kārake
'
nyatarasyāṃ
tr̥tīyā
bhavati
/
pañcamy
atra
pakṣe
vidhīyate
,
tr̥tīyā
tu
karaṇe
ity
eva
siddhā
/
yadā
tu
dharma
-
mātraṃ
karaṇāyā
vivakṣyate
na
dravyam
,
tadā
stoka
-
ādīnām
asattva
-
vacanatā
/
stokān
muktaḥ
,
stokena
muktaḥ
/
alpān
muktaḥ
,
alpena
muktaḥ
/
kr̥chrān
muktaḥ
,
kr̥cchreṇa
muktaḥ
/
katipayān
muktaḥ
,
katipayena
muktaḥ
/
asattva
-
vacanasya
iti
kim
?
stokena
viṣeṇa
hataḥ
/
alpena
madhunā
mattaḥ
/
karaṇe
iti
kim
?
kriyāviśeṣaṇe
karmaṇi
mā
bhūt
,
stokaṃ
muñcati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL