Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
saptamy-adhikarane ca
Previous
-
Next
Click here to hide the links to concordance
saptamy
-
adhikarane
ca
||
PS
_
2
,
3
.
36
||
_____
START
JKv
_
2
,
3
.
36
:
saptamī
vibhaktir
bhavaty
adhikaraṇe
kārake
,
cakārād
dūra
-
antika
-
arthebhyaś
ca
/
kaṭe
āste
/
śakaṭe
āste
/
sthālyāṃ
pacati
/
dūra
-
antika
-
arthebhyaḥ
khalv
api
-
dūre
grāmasya
/
antike
grāmasya
/
abhyāśe
grāmasya
/
dūranti
-
kārthebhyaścatasro
vibhaktayo
bhavanti
,
dvitīyā
-
tr̥tīyā
-
pañcamī
-
saptamyaḥ
/
saptamī
-
vidhāne
ktasyenviṣayasya
karmaṇy
-
upasaṅkhyānam
/
adhītī
vyākaraṇe
/
parigaṇitī
yājñike
/
āmnātī
chandasi
/
[#
142
]
sādhvasādhuprayoge
ca
saptamī
vaktavyā
/
sādhurdevadatto
mātari
/
asādhuḥ
pitari
/
kārakārhāṇāṃ
ca
kārakatve
saptamī
vaktavyā
/
r̥ddheṣu
bhuñjāneṣu
daridrā
āsate
/
brāhmaṇeṣu
taratsu
vr̥ṣalā
āsate
/
akārakārhāṇāṃ
cākarakatve
saptamī
vaktavyā
/
daridreṣvāsīneṣu
r̥ddhā
bhuñjate
/
vr̥ṣaleṣvāsīneṣu
brāhmaṇās
taranti
/
taddhiparyāse
ca
saptamī
vaktavyā
/
r̥ddheṣvāsīneṣu
daridrā
bhuñjate
/
brāhmaṇeṣv
āsīneṣu
vr̥ṣalās
tarānti
/
nimittāt
karmasaṃyoge
saptamī
vaktavyā
/
carmaṇi
dvīpinaṃ
hanti
dantayor
hanti
kuñjaram
/
keśeṣu
camarīṃ
hanti
sīmni
puṣkalako
hataḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL