Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sādhu-nipuābhyām arcāyā saptamy aprate || PS_2,3.43 ||


_____START JKv_2,3.43:

sādhu nipuṇa ity etābhyām yoge 'rcāyāṃ gamyamānāyāṃ saptamī vibhaktir bhavati, na cet pratiḥ prayujyate /
mātari sādhuḥ /
pitari sādhuḥ /
mātari nipuṇaḥ /
pitari nipuṇaḥ /
arcāyām iti kim ? sādhurbhr̥tyo rājñaḥ /
tattvak-athane na bhavati /
aprateḥ iti kim ? sādhur devadatto mātaraṃ prati /
apratyādibhir iti vaktavyam /

[#144]

sādhurdevadatto mātaram pari /
mātaramanu //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL