Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

jño 'vid-arthasya karae || PS_2,3.51 ||


_____START JKv_2,3.51:

jānāter avidarthasya ajñāna-arthasya karaṇe kārake ṣaṣṭhī vibhaktir bhavati /
sarṣiṣo jānīte /
madhuno jānīte /
sarpiṣā karaṇena pravartate ity arthaḥ /
pravr̥tti-vacano jānatir avidḥ-arthaḥ /
atha va mithyājñāna-vacanaḥ /
sarpiṣi raktaḥ pratihato /
cittabhrāntyā tadātmanā sarvam eva grāhyaṃ pratipadyate /
mithyājñānam ajñānam eva /
avid-arthasya iti kim ? svareṇa putraṃ jānāti //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL