Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

jāsi-niprahaa-a-krātha-piā hisāyām || PS_2,3.56 ||

_____START JKv_2,3.56:

jāsi niprahaṇa nāṭa krātha piṣ ity eteṣāṃ dhātūnāṃ hiṃsā-kriyāṇāṃ karmaṇi kārake ṣaṣṭhī vibhaktir bhavati /
jasu hiṃsāyām, jasu tāḍane iti ca curādau paṭhyate, tasya+idaṃ grahaṇaṃ, na daivādikasya jasu mokṣaṇe ity asya /
caurasya+ujjāsayati /
vr̥ṣalasya+ujjāsayati /
niprahaṇa iti sagghātavigr̥hītaviparyastasya grahaṇam /
caurasya niprahati /
caurasya nihanti /
caurasya prahanti /
caurasya praṇihanti /
caurasya+unnāṭayati /
vr̥ṣalasya+unnāṭayati /
caurasya+utkrāthāyati /
vr̥ṣalasya krāthayati /
nipātanād vr̥ddhiḥ /
ayaṃ hi ghaṭādau paṭhyate, śratha knatha kratha klatha hiṃsa-arthāḥ iti /
tatra ghaṭādayo mitaḥ iti mitsañjñāyāṃ mitāṃ hrasvaḥ (*6,4.92) iti hrasvatvaṃ syāt /
caurasya pitaṣṭi /
vr̥ṣalasya pinaṣṭi /
hiṃsāyām iti kim ? dhānāḥ pinaṣṭi /
śeṣe ity eva, cauram ujjāsayati /
eśām iti kim ? cauraṃ hinasti /
niprahaṇa iti kim ? cauraṃ vihanti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#147]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL