Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
jasi-niprahana-nata-kratha-pisam himsayam
Previous
-
Next
Click here to hide the links to concordance
jāsi
-
nipraha
ṇ
a-
nā
ṭ
a-
krātha
-
pi
ṣ
ā
ṃ
hi
ṃ
sāyām
||
PS
_
2
,
3
.
56
||
_____
START
JKv
_
2
,
3
.
56
:
jāsi
niprahaṇa
nāṭa
krātha
piṣ
ity
eteṣāṃ
dhātūnāṃ
hiṃsā
-
kriyāṇāṃ
karmaṇi
kārake
ṣaṣṭhī
vibhaktir
bhavati
/
jasu
hiṃsāyām
,
jasu
tāḍane
iti
ca
curādau
paṭhyate
,
tasya
+
idaṃ
grahaṇaṃ
,
na
daivādikasya
jasu
mokṣaṇe
ity
asya
/
caurasya
+
ujjāsayati
/
vr̥ṣalasya
+
ujjāsayati
/
niprahaṇa
iti
sagghātavigr̥hītaviparyastasya
grahaṇam
/
caurasya
niprahati
/
caurasya
nihanti
/
caurasya
prahanti
/
caurasya
praṇihanti
/
caurasya
+
unnāṭayati
/
vr̥ṣalasya
+
unnāṭayati
/
caurasya
+
utkrāthāyati
/
vr̥ṣalasya
krāthayati
/
nipātanād
vr̥ddhiḥ
/
ayaṃ
hi
ghaṭādau
paṭhyate
,
śratha
knatha
kratha
klatha
hiṃsa
-
arthāḥ
iti
/
tatra
ghaṭādayo
mitaḥ
iti
mitsañjñāyāṃ
mitāṃ
hrasvaḥ
(*
6
,
4
.
92
)
iti
hrasvatvaṃ
syāt
/
caurasya
pitaṣṭi
/
vr̥ṣalasya
pinaṣṭi
/
hiṃsāyām
iti
kim
?
dhānāḥ
pinaṣṭi
/
śeṣe
ity
eva
,
cauram
ujjāsayati
/
eśām
iti
kim
?
cauraṃ
hinasti
/
niprahaṇa
iti
kim
?
cauraṃ
vihanti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
147
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL