Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
presya-bruvor haviso devata-sampradane
Previous
-
Next
Click here to hide the links to concordance
pre
ṣ
ya-
bruvor
havi
ṣ
o
devatā
-
sampradāne
||
PS
_
2
,
3
.
61
||
_____
START
JKv
_
2
,
3
.
61
:
preṣya
iti
iṣyater
daivādikasya
loṇ
-
madhyamapuruṣasya
+
ekavacanam
,
tatsāhacaryād
bruvir
api
tadviṣaya
eva
gr̥hyate
/
preṣyabruvorhaviṣaḥ
karmaṇaḥ
ṣaṣthī
vibhaktir
bhavati
devatāsampradāne
sati
/
agnaye
chāgasya
haviṣo
vapāyā
medasaḥ
pre3ṣya
/
agnaye
chāgasya
haviṣo
vapāyai
medaso
'
nubrūhi3
/
preṣyabruvoḥ
iti
kim
?
agnaye
chāgaṃ
havirvapāṃ
medo
juhudhi
/
haviṣaḥ
iti
kim
?
agnaye
gomayāni
preṣya
/
devatāsampradāne
iti
kim
?
māṇavakāya
puroḍāśaṃ
preṣya
/
haviṣaḥ
prasthitasya
pratiṣedho
vaktavyaḥ
/
indrāgnibhyāṃ
chāgaṃ
havirvapāṃ
medaḥ
prasthitaṃ
preṣya3
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
148
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL