Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

preya-bruvor havio devatā-sampradāne || PS_2,3.61 ||


_____START JKv_2,3.61:

preṣya iti iṣyater daivādikasya loṇ-madhyamapuruṣasya+ekavacanam, tatsāhacaryād bruvir api tadviṣaya eva gr̥hyate /
preṣyabruvorhaviṣaḥ karmaṇaḥ ṣaṣthī vibhaktir bhavati devatāsampradāne sati /
agnaye chāgasya haviṣo vapāyā medasaḥ pre3ṣya /
agnaye chāgasya haviṣo vapāyai medaso 'nubrūhi3 /
preṣyabruvoḥ iti kim ? agnaye chāgaṃ havirvapāṃ medo juhudhi /
haviṣaḥ iti kim ? agnaye gomayāni preṣya /
devatāsampradāne iti kim ? māṇavakāya puroḍāśaṃ preṣya /
haviṣaḥ prasthitasya pratiṣedho vaktavyaḥ /
indrāgnibhyāṃ chāgaṃ havirvapāṃ medaḥ prasthitaṃ preṣya3 //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#148]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL