Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
ubhaya-praptau karmani
Previous
-
Next
Click here to hide the links to concordance
ubhaya
-
prāptau
karma
ṇ
i
||
PS
_
2
,
3
.
66
||
_____
START
JKv
_
2
,
3
.
66
:
pūrvaṇa
ṣaṣṭhī
prāptā
niyamyate
/
ubhayaprāptau
iti
bahuvrīhiḥ
/
ubhayoḥ
prāptir
yasmin
kr̥ti
,
so
'
yam
ubhayaprāptiḥ
/
tatra
karmaṇy
eva
ṣaṣthī
vibhaktir
bhavati
,
na
kartari
/
āścaryo
gavāṃ
doho
'
gopālakena
/
rocate
me
odanasya
bhojanaṃ
devadattena
/
sādhu
khalu
payasaḥ
pānaṃ
yajñadattena
/
bahuvrīhivijñānād
iha
niyamo
na
bhavati
,
āścaryam
idam
odanasya
nāma
pāko
brāhmaṇānaṃ
ca
prādurbhāvaḥ
iti
/
akākārayoḥ
strī
-
pratyayayoḥ
prayoge
na
+
iti
vaktavyam
/
bhedikā
devadattasya
kāṣṭhānām
/
cikirṣā
devadattasya
kaṭasya
/
śeṣe
vibhāṣā
/
akākārayoḥ
strīpratyayayorgrahanāt
tadapekṣayā
śeṣaḥ
strīpratyaya
eva
gr̥hyate
/
śobhanā
hi
sūtrasya
kr̥tiḥ
pāṇineḥ
pāṇininā
vā
/
kecid
aviśeṣeṇaiva
vibhāṣām
icchanti
,
śabdānām
anuśāsanam
ācāryaṇa
ācāryasya
iti
vā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL