Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
ktasya ca vartamane
Previous
-
Next
Click here to hide the links to concordance
ktasya
ca
vartamāne
||
PS
_
2
,
3
.
67
||
_____
START
JKv
_
2
,
3
.
67
:
na
la
-
u
-
uka
-
avyaya
.
niṣṭhākhalartha
-
tr̥nām
(*
2
,
3
.
69
)
iti
pratiṣedhe
prāpte
punaḥ
ṣaṣṭhī
vidhīyate
/
ktasya
vartamāna
-
kāla
-
vihitasya
prayoge
ṣaṣṭhī
vibhaktir
bhavati
/
rajñāṃ
mataḥ
/
rājñāṃ
buddhaḥ
/
rājñāṃ
pūjitaḥ
/
ktasya
iti
kim
?
odanaṃ
pacamānaḥ
/
vartamāne
iti
kim
?
grāmaṃ
gataḥ
/
napuṃsake
bhāva
upasaṅkhyānam
/
chātrasya
hasitam
/
mayūrasya
nr̥ttam
/
kokilasya
vyāhr̥tam
/
śeṣavijñānāt
siddham
/
tathā
ca
kartr̥vivakṣāyāṃ
tr̥tīyā
'
pi
bhavati
,
chāatreṇa
hasitam
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
150
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL