Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ktasya ca vartamāne || PS_2,3.67 ||


_____START JKv_2,3.67:

na la-u-uka-avyaya. niṣṭhākhalartha-tr̥nām (*2,3.69) iti pratiṣedhe prāpte punaḥ ṣaṣṭhī vidhīyate /
ktasya vartamāna-kāla-vihitasya prayoge ṣaṣṭhī vibhaktir bhavati /
rajñāṃ mataḥ /
rājñāṃ buddhaḥ /
rājñāṃ pūjitaḥ /
ktasya iti kim ? odanaṃ pacamānaḥ /
vartamāne iti kim ? grāmaṃ gataḥ /
napuṃsake bhāva upasaṅkhyānam /
chātrasya hasitam /
mayūrasya nr̥ttam /
kokilasya vyāhr̥tam /
śeṣavijñānāt siddham /
tathā ca kartr̥vivakṣāyāṃ tr̥tīyā 'pi bhavati, chāatreṇa hasitam iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#150]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL