Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

aka-inor bhaviyad-ādhamaryayo || PS_2,3.70 ||


_____START JKv_2,3.70:

akasya bhaviṣyati kāle vihitasya, inas tu bhaviṣyati cādhamarṇye ca vihitasya prayoge ṣaṣthī vibhaktir na bhavati /
kaṭaṃ kārako vrajati /
odanaṃ bhojako vrajati /
inaḥ khalv api grāmaṃ gamī /
grāmaṃ gāmī /
śataṃ dāyī /
sahasraṃ dāyī /
bhaviṣyad-ādhamarṇyayoḥ iti kim ? yavanāṃ lāvakaḥ /
saktūnāṃ pāyakaḥ /
avaśyaṃkārī kaṭasya /
iha kasmān na bhavati, varṣaśatasya pūrakaḥ, putrapautrāṇāṃ darśakaḥ iti ? bhaviṣyad-adhikāre vihitasya akasya+idaṃ grahaṇam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL