Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
aka-inor bhavisyad-adhamarnyayoh
Previous
-
Next
Click here to hide the links to concordance
aka
-
inor
bhavi
ṣ
yad-
ādhamar
ṇ
yayo
ḥ
||
PS
_
2
,
3
.
70
||
_____
START
JKv
_
2
,
3
.
70
:
akasya
bhaviṣyati
kāle
vihitasya
,
inas
tu
bhaviṣyati
cādhamarṇye
ca
vihitasya
prayoge
ṣaṣthī
vibhaktir
na
bhavati
/
kaṭaṃ
kārako
vrajati
/
odanaṃ
bhojako
vrajati
/
inaḥ
khalv
api
grāmaṃ
gamī
/
grāmaṃ
gāmī
/
śataṃ
dāyī
/
sahasraṃ
dāyī
/
bhaviṣyad
-
ādhamarṇyayoḥ
iti
kim
?
yavanāṃ
lāvakaḥ
/
saktūnāṃ
pāyakaḥ
/
avaśyaṃkārī
kaṭasya
/
iha
kasmān
na
bhavati
,
varṣaśatasya
pūrakaḥ
,
putrapautrāṇāṃ
darśakaḥ
iti
?
bhaviṣyad
-
adhikāre
vihitasya
akasya
+
idaṃ
grahaṇam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL