Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
tulya-arthair atula-upamabhyam trrtiya 'nyatarasyam
Previous
-
Next
Click here to hide the links to concordance
tulya
-
arthair
atulā
-
upamābhyā
ṃ
tr
̥
tīyā '
nyatarasyām
||
PS
_
2
,
3
.
72
||
_____
START
JKv
_
2
,
3
.
72
:
tulyārthaiḥ
śabdair
yoge
tr̥tīyā
vibhaktir
bhavaty
anyatarasyām
,
pakṣe
ṣaṣthī
ca
,
tulā
-
upamā
-
śabdau
varjayitvā
/
śeṣe
viṣaye
tr̥tīyā
-
vidhānāt
tayā
mukte
ṣaṣthy
eva
bhavati
/
tulyo
devadattena
,
tulyo
devadattasya
/
sadr̥śo
deevadattena
,
sadr̥śo
devadattasya
/
atulopamābhyām
iti
kim
?
tulā
devadattasya
na
asti
/
upamā
kr̥ṣṇasya
na
vidyate
/
vā
iti
vartamāne
'
nyatarasyāṃ
grahanam
uttarasūtre
tasya
cakārena
anukarṣaṇa
-
artham
/
itarathā
hi
tr̥tīyā
'
nukr̥ṣyeta
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL