Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tulya-arthair atulā-upamābhyā tr̥tīyā 'nyatarasyām || PS_2,3.72 ||


_____START JKv_2,3.72:

tulyārthaiḥ śabdair yoge tr̥tīyā vibhaktir bhavaty anyatarasyām, pakṣe ṣaṣthī ca, tulā-upamā-śabdau varjayitvā /
śeṣe viṣaye tr̥tīyā-vidhānāt tayā mukte ṣaṣthy eva bhavati /
tulyo devadattena, tulyo devadattasya /
sadr̥śo deevadattena, sadr̥śo devadattasya /
atulopamābhyām iti kim ? tulā devadattasya na asti /
upamā kr̥ṣṇasya na vidyate /
iti vartamāne 'nyatarasyāṃ grahanam uttarasūtre tasya cakārena anukarṣaṇa-artham /
itarathā hi tr̥tīyā 'nukr̥ṣyeta //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL