Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
caturthi ca asisy ayusya-madra-bhadra-kusala-sukha-artha-hitaih
Previous
-
Next
Click here to hide the links to concordance
caturthī
ca
āśi
ṣ
y
āyu
ṣ
ya-
madra
-
bhadra
-
kuśala
-
sukha
-
arth
a-
hitai
ḥ
||
PS
_
2
,
3
.
73
||
_____
START
JKv
_
2
,
3
.
73
:
āśiṣi
gayamānāyām
āyuṣya
madra
bhadra
kuśala
sukha
artha
hita
ity
etair
yoge
caturthī
vibhaktir
bhavati
/
cakāro
vikalpa
-
anukarṣaṇa
-
arthaḥ
/
śeṣe
caturthī
-
vidhānāt
tayā
mukte
ṣaṣṭhī
vibhaktir
bhavati
/
atra
āyuṣya
-
ādīnāṃ
paryāya
-
grahaṇaṃ
kartavyam
/
āyuṣyaṃ
devadattāya
bhūyāt
,
āyuṣyaṃ
devadattasya
bhūyāt
/
ciraṃ
jīvitaṃ
devadattāya
devadattasya
vā
bhuyāt
/
[#
152
]
madraṃ
devadattāya
devadattasya
vā
bhūyāt
/
bhadraṃ
devadattāya
,
bhadraṃ
devadattasya
/
kuśalaṃ
devadattāya
,
kuśalaṃ
devadattasya
/
nirāmayaṃ
devadatāya
,
nirāmayaṃ
devadattasya
/
sukhaṃ
devadattāya
,
sukhaṃ
devadattasya
/
śaṃ
devadattāya
,
śaṃ
devadattasya
/
artho
devadattāya
,
artho
devadattasya
/
prayojanaṃ
devadattāya
,
prayojanaṃ
devadattasya
/
hitaṃ
devadatāya
,
hitaṃ
devadattasya
/
pathyaṃ
devadattāya
,
pathyaṃ
devadattasya
/
āśiṣi
iti
kim
?
āyuṣyaṃ
devadattasya
tapaḥ
//
iti
śrījayādityaviracitāyāṃ
kāśikāyāṃ
vr̥ttau
dvitīyādhyāyasya
tr̥tīyaḥ
pādaḥ
//
dvitīyādhyāyasya
caturthaḥ
pādaḥ
/
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
153
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL