Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
dvigur ekavacanam
Previous
-
Next
Click here to hide the links to concordance
dvigur
ekavacanam
||
PS
_
2
,
4
.
1
||
_____
START
JKv
_
2
,
4
.
1
:
dviguḥ
samāsaḥ
ekavacanaṃ
bhavati
/
ekasya
vacanam
ekavacanam
/
ekasya
arthasya
vācako
bhavati
ity
arthaḥ
/
tadanena
prakāreṇa
dvigv
-
arthasya
+
ekavad
bhāvo
vidhīyate
,
dvigv
-
artha
ekavad
bhavati
iti
/
samāhāra
-
dvigoś
ca
+
idaṃ
grahaṇam
,
na
anyasya
/
pañca
-
pūlāḥ
samāhr̥tāḥ
pañcapūlī
/
daśapūlī
/
dvigv
-
arthasy
)
a
e
)
katvād
anuprayoge
'
py
ekavacanaṃ
bhavati
,
pañca
-
pūlīyaṃ
śobhanā
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL