Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dvandvaś ca prāi-tūrya-senā-agānām || PS_2,4.2 ||


_____START JKv_2,4.2:

ekavacanam iti vartate /
aṅga-śabdasya pratyekaṃ vākya-parisamāptyā trīṇi vākyāni sampadyante /
prāṇy-aṅgānāṃ dvandva ekavad bhavati, tathā tūrya-aṅgānāṃ senā-aṅgānāṃ ca /
prāṇy-aṅgānāṃ tāvat - pāṇi-pādam /
śirogrīvam /
tūrya-aṅgānām - mārdaṅgikapāṇavikam /
vīṇāvadakaparivādakam /
senā-aṅgānām - rathika-aśvāroham /
rathika-pādātam /
hasty-aśva-ādiṣu paratvāt paśud-vandve vibhāṣayā eakvad bhavati /
itaretara-yoge samahāre ca dvandvo vihitaḥ /
tatra samāhārasya+ekatvāt siddham eva+ekavacanam /
idaṃ tu prakaraṇaṃ viṣaya-vibhāga-artham, prāṇy-aṅga-ādīnāṃ samāhāra eva dvandvaḥ, dadhipaya-ādīnām itaretara-yoga eva, vr̥kṣa-mr̥ga-ādīnām ubhayatra iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL