Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
dvandvas ca prani-turya-sena-anganam
Previous
-
Next
Click here to hide the links to concordance
dvandvaś
ca
prā
ṇ
i-
tūrya
-
senā
-
a
ṅ
gānām
||
PS
_
2
,
4
.
2
||
_____
START
JKv
_
2
,
4
.
2
:
ekavacanam
iti
vartate
/
aṅga
-
śabdasya
pratyekaṃ
vākya
-
parisamāptyā
trīṇi
vākyāni
sampadyante
/
prāṇy
-
aṅgānāṃ
dvandva
ekavad
bhavati
,
tathā
tūrya
-
aṅgānāṃ
senā
-
aṅgānāṃ
ca
/
prāṇy
-
aṅgānāṃ
tāvat
-
pāṇi
-
pādam
/
śirogrīvam
/
tūrya
-
aṅgānām
-
mārdaṅgikapāṇavikam
/
vīṇāvadakaparivādakam
/
senā
-
aṅgānām
-
rathika
-
aśvāroham
/
rathika
-
pādātam
/
hasty
-
aśva
-
ādiṣu
paratvāt
paśud
-
vandve
vibhāṣayā
eakvad
bhavati
/
itaretara
-
yoge
samahāre
ca
dvandvo
vihitaḥ
/
tatra
samāhārasya
+
ekatvāt
siddham
eva
+
ekavacanam
/
idaṃ
tu
prakaraṇaṃ
viṣaya
-
vibhāga
-
artham
,
prāṇy
-
aṅga
-
ādīnāṃ
samāhāra
eva
dvandvaḥ
,
dadhipaya
-
ādīnām
itaretara
-
yoga
eva
,
vr̥kṣa
-
mr̥ga
-
ādīnām
ubhayatra
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL