Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
visista-lingo nadi deso 'gramah
Previous
-
Next
Click here to hide the links to concordance
viśi
ṣṭ
a-
li
ṅ
go
nadī
deśo
'
grāmā
ḥ
||
PS
_
2
,
4
.
7
||
_____
START
JKv
_
2
,
4
.
7
:
viśiṣta
-
liṅgānāṃ
bhinna
-
liṅgānāṃ
nadī
-
vācināṃ
śabdānāṃ
deśavacināṃ
ca
grāma
-
varjitānaṃ
dvandva
ekavad
bhavati
/
nady
-
avayavo
dvandvo
nadī
ity
ucyate
/
deśa
-
avayavaś
ca
deśaḥ
/
nadī
deśaḥ
ity
asamāsa
-
nirdeśa
eva
ayam
/
uddhyaś
ca
irāvatī
ca
uddhyer
āvati
/
gaṅgāśoṇam
/
deśaḥ
khalv
api
-
kuravaś
ca
kurukṣetraṃ
ca
kurukurukṣetram
/
kurukurujāṅgalam
/
viśiṣṭa
-
liṅgaḥ
iti
kim
?
gaṅgā
-
yamune
/
madrakekayāḥ
/
nadī
deśaḥ
iti
kim
?
kukkuṭamayūryau
/
agrāmāḥ
iti
kim
?
jāmbavaś
ca
śālūkinī
ca
jāmbava
-
śālūkinyau
/
nadī
-
grahaṇamadeśatvāt
/
janapado
hi
deśaḥ
/
tathā
ca
parvatānāṃ
grahaṇaṃ
na
bhavati
,
kailāsaś
ca
gandhamādanaṃ
ca
kailāsa
-
gandhamādane
/
agrāmā
ity
atra
nagarānāṃ
pratiṣedho
vaktavyaḥ
/
iha
mā
bhūt
,
mathurā
ca
pāṭaliputraṃ
ca
mathurā
-
pāṭaliputram
/
ubhayataś
ca
grāmāṇāṃ
pratiṣedho
vaktavyaḥ
/
sauryaṃ
ca
nagaraṃ
,
ketavataṃ
ca
grāmaḥ
saurya
-
ketavate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
155
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL