Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

viśiṣṭa-ligo nadī deśo 'grāmā || PS_2,4.7 ||


_____START JKv_2,4.7:

viśiṣta-liṅgānāṃ bhinna-liṅgānāṃ nadī-vācināṃ śabdānāṃ deśavacināṃ ca grāma-varjitānaṃ dvandva ekavad bhavati /
nady-avayavo dvandvo nadī ity ucyate /
deśa-avayavaś ca deśaḥ /
nadī deśaḥ ity asamāsa-nirdeśa eva ayam /
uddhyaś ca irāvatī ca uddhyer āvati /
gaṅgāśoṇam /
deśaḥ khalv api - kuravaś ca kurukṣetraṃ ca kurukurukṣetram /
kurukurujāṅgalam /
viśiṣṭa-liṅgaḥ iti kim ? gaṅgā-yamune /
madrakekayāḥ /
nadī deśaḥ iti kim ? kukkuṭamayūryau /
agrāmāḥ iti kim ? jāmbavaś ca śālūkinī ca jāmbava-śālūkinyau /
nadī-grahaṇamadeśatvāt /
janapado hi deśaḥ /
tathā ca parvatānāṃ grahaṇaṃ na bhavati, kailāsaś ca gandhamādanaṃ ca kailāsa-gandhamādane /
agrāmā ity atra nagarānāṃ pratiṣedho vaktavyaḥ /
iha bhūt, mathurā ca pāṭaliputraṃ ca mathurā-pāṭaliputram /
ubhayataś ca grāmāṇāṃ pratiṣedho vaktavyaḥ /
sauryaṃ ca nagaraṃ, ketavataṃ ca grāmaḥ saurya-ketavate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#155]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL