Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sa napusakam || PS_2,4.17 ||


_____START JKv_2,4.17:

yasya ayam ekavad bhāvo vihitaḥ sa napuṃsaka-liṅgo bhavati dvigur dvandvaś ca /
pañcagavam /
daśagavam /
dvandvaḥ khalv api -- pāṇipādam /
śirogrīvam /
paraliṅgatāpavādo yogaḥ /
akārānta-uttarapado dviguḥ striyāṃ bhāṣyate /
pañcapūlī /
daśarathī /
+ābantaḥ striyām iṣṭaḥ /
pañcakhaṭvam, pañcakhaṭvī /
ano nalopaś ca ca dviguḥ striyām /
pañcatakṣam, pañcatakṣī /
pātrādibhyaḥ pratiṣedho vaktavyaḥ /
pañcapātram /
caturyugam /
tribhuvanam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL