Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
upajña-upakramam tad-ady-acikhyasayam
Previous
-
Next
Click here to hide the links to concordance
upajñā
-
upakramam
tad
-
ādy
-
ācikhyāsāyām
||
PS
_
2
,
4
.
21
||
_____
START
JKv
_
2
,
4
.
21
:
upjñāyate
ity
upajñā
/
upakramyate
ity
upakramaḥ
/
upajjā
ca
upakramaś
ca
upajñopakramam
/
tadantas
tatpuruṣo
napuṃsaka
-
liṅgo
bhavati
tad
-
ādy
-
ācikhyāsāyām
,
tayor
upajñopakramayor
āder
ācikhyāsāyāṃ
gamyamānāyām
/
ākhyātum
icchā
ācikhyāsā
/
yady
upajñeyasya
+
upakramyasya
ca
arthasya
ādir
ākhyātum
iṣyate
tata
etad
bhavati
/
pāṇiny
-
upajñamakālakaṃ
vyākaraṇam
/
pāṇiner
upajñānena
pratham
ataḥ
praṇītam
akālakaṃ
vyākaraṇam
/
vyāḍyupajñaṃ
daśahuṣkaraṇam
/
ādyopakramaṃ
prāsādaḥ
/
nandopakramāṇi
mānāni
/
darśanīyopakramaṃ
sukumāram
/
upajñā
-
upakramam
iti
kim
?
vālmīkiślokāḥ
/
tad
-
ādy
-
ācikhyāsāyām
iti
kim
?
devadattopajño
rathaḥ
/
yajñadattopakramo
rathaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
159
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL