Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
paraval-lingam dvandva-tatpurusayoh
Previous
-
Next
Click here to hide the links to concordance
paraval
-
li
ṅ
ga
ṃ
dvandva
-
tatpuru
ṣ
ayo
ḥ
||
PS
_
2
,
4
.
26
||
_____
START
JKv
_
2
,
4
.
26
:
samāhāra
-
dvandve
napuṃsaka
-
liṅgasya
vihitatvād
itaretarayoga
-
dvandvasya
+
idaṃ
grahaṇam
/
parasya
yal
liṅgaṃ
tat
bhavati
dvandvasya
tatpuruṣasya
ca
/
uttarapada
-
liṅgaṃ
dvandva
-
tatpuruṣayor
vidhīyate
/
kukkuṭamayūryāvime
/
mayūrīkukkuṭāvimau
/
tatpuruṣasya
-
ardhaṃ
pippalyāḥ
ardhapippalī
/
ardhakośātakī
/
ardhanakharañjanī
/
dviguprāptāpannālaṃpūrvagatisamāseṣu
pratiṣedho
vaktavyaḥ
/
dviguḥ
-
pañcasu
kapālesu
saṃskr̥taḥ
puroḍāśaḥ
pañcakapālaḥ
/
[#
160
]
prāpto
jīvikām
prāptajīvikaḥ
/
āpanno
jīvikām
āpannajīvikaḥ
/
alaṃ
jīvikāyai
alaṃjīvikaḥ
/
gatisamāsaḥ
-
niṣkrāntaḥ
kauśāmbyāḥ
niṣkauśāmbiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL