Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
idamo 'nvadese 's anudattas trrtiya-adau
Previous
-
Next
Click here to hide the links to concordance
idamo
'
nvādeśe
'
ś
anudāttas
tr
̥
tīyā-
ādau
||
PS
_
2
,
4
.
32
||
_____
START
JKv
_
2
,
4
.
32
:
ādeśaḥ
kathanam
/
anavādeśo
'
nukathanam
/
idamo
'
nvādeśa
-
viṣayasya
aś
-
ādeśo
bhavaty
anudāttaḥ
,
tr̥tīya
-
adau
vibhaktau
parataḥ
/
ābhyāṃ
chātrābhyaṃ
rātriradhītā
,
atho
ābhyāmaharapyadhītam
/
asmai
chātrāya
kambalaṃ
dehi
,
atho
'
smai
śāṭakam
api
dehi
/
asya
chātrasya
śobhanaṃ
śīlam
,
atho
'
sya
prabhūtaṃ
svam
/
aś
-
ādeśa
-
vacanaṃ
sākacka
-
artham
/
imakābhyāṃ
chātrābhyāṃ
rātriradhītā
,
atho
ābhyāmaharapyadhītam
/
neha
paścād
uccāraṇamātram
anvādeśaḥ
/
kiṃ
tarhi
?
ekasya
+
eva
abhidheyasya
pūrvaṃ
śabdena
pratipāditasya
dvitīyaṃ
pratipādanam
anvādeśaḥ
/
tena
+
iha
na
bhavati
,
devadattaṃ
bhojaya
,
imaṃ
ca
yajñadattam
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
162
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL