Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

idamo 'nvādeśe 'ś anudāttas tr̥tīyā-ādau || PS_2,4.32 ||


_____START JKv_2,4.32:

ādeśaḥ kathanam /
anavādeśo 'nukathanam /
idamo 'nvādeśa-viṣayasya -ādeśo bhavaty anudāttaḥ, tr̥tīya-adau vibhaktau parataḥ /
ābhyāṃ chātrābhyaṃ rātriradhītā, atho ābhyāmaharapyadhītam /
asmai chātrāya kambalaṃ dehi, atho 'smai śāṭakam api dehi /
asya chātrasya śobhanaṃ śīlam, atho 'sya prabhūtaṃ svam /
-ādeśa-vacanaṃ sākacka-artham /
imakābhyāṃ chātrābhyāṃ rātriradhītā, atho ābhyāmaharapyadhītam /
neha paścād uccāraṇamātram anvādeśaḥ /
kiṃ tarhi ? ekasya+eva abhidheyasya pūrvaṃ śabdena pratipāditasya dvitīyaṃ pratipādanam anvādeśaḥ /
tena+iha na bhavati, devadattaṃ bhojaya, imaṃ ca yajñadattam iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#162]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL