Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
dvitiya-ta-ossv enah
Previous
-
Next
Click here to hide the links to concordance
dvitīyā
-
ṭ
ā-
ossv
ena
ḥ
||
PS
_
2
,
4
.
34
||
_____
START
JKv
_
2
,
4
.
34
:
anvādeśe
'
nudāttaḥ
iti
vartate
/
dvitīyā
ṭā
os
ity
eteṣu
parata
idam
etador
anvādeśa
-
viṣayayoḥ
ena
-
śabda
ādeśo
ādeśo
bhavati
anudāttaḥ
/
idamo
maṇḍūkaplutinyāyena
anuvr̥ttiḥ
/
imaṃ
chātraṃ
chando
'
dhyāpaya
,
atho
enaṃ
vyākaraṇamadhyāpaya
/
anena
chātreṇa
rātriradhītā
,
atho
enenāharapyadhītam
/
anayośchātrayoḥ
śobhanaṃ
śīlam
,
atho
enayoḥ
prabhūtaṃ
svam
/
etadaḥ
khalv
api
--
etaṃ
chātraṃ
chanto
'
dhyāpaya
,
atho
enaṃ
vyākaraṇamapyadhyāpaya
/
etena
chātrena
rātriradhītā
,
atho
enenāharapyadhītam
/
etayoś
chātrayoḥ
śobhanaṃ
śīlam
,
atho
enayoḥ
prabhūtaṃ
svam
/
enad
iti
napuṃsakaikavacane
vaktavyam
/
prakṣālayainat
/
parivartayainat
/
iha
kasmān
na
bhavati
,
ayaṃ
daṇḍo
harānena
,
etamātaṃ
ṅitaṃ
vidyāt
iti
?
yatra
kiñcid
vidhāya
vākyāntareṇa
punar
anyadupadiśyate
so
'
nvādeśaḥ
/
iha
tu
vastu
-
nirdeśamātraṃ
kr̥tvā
ekam
eva
vidhānam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL