Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
caksinah khyañ
Previous
-
Next
Click here to hide the links to concordance
cak
ṣ
i
ṅ
a
ḥ
khyāñ
||
PS
_
2
,
4
.
54
||
_____
START
JKv
_
2
,
4
.
54
:
cakṣiṅaḥ
khyāñ
ādeśo
bhavati
ārdhadhātuke
/
ākhyātā
/
ākhyātum
/
ākhyātavyam
/
sthānivadbhāvena
nityam
ātmanepadaṃ
na
bhavati
,
ñakāra
-
anubandhak
-
araṇa
-
sāmarthyāt
/
ākhyāsyati
/
ākhyāsyate
/
kśādir
apy
ayam
ādeśa
iṣyate
/
ākśātā
/
ākśātum
/
ākśātavyam
/
varjane
pratiṣedho
vaktavyaḥ
/
durjanaḥ
saṃcakṣyāḥ
/
varjanīyāḥ
ity
arthaḥ
/
asanayoś
ca
pratiṣedho
vaktavyaḥ
/
nr̥cakṣā
rakṣaḥ
hiṃsārtho
'
tra
bhātuḥ
/
ane
khalv
api
-
vicakṣaṇaḥ
paṇḍitaḥ
/
bahulaṃ
sañjñāchandasor
iti
vaktavyam
/
annavadhakagātravicakṣaṇājirādyartham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL