Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
tadrajasya bahusu tena+eva astriyam
Previous
-
Next
Click here to hide the links to concordance
tadrājasya
bahu
ṣ
u
tena
+
eva
astriyām
||
PS
_
2
,
4
.
62
||
_____
START
JKv
_
2
,
4
.
62
:
te
tadrājāḥ
(*
4
,
1
.
172
),
ñya
-
ādayas
tadrājāḥ
(*
5
,
3
.
119
)
iti
vakṣyati
,
tasya
tadrāja
-
sañjñasya
pratyayasya
bahuṣu
vartamānasya
astrīliṅgasya
lug
bhavati
,
tena
+
eva
cet
tadrājena
kr̥taṃ
bahutvaṃ
bhavati
/
aṅgāḥ
/
vaṅgāḥ
/
puṇḍrāḥ
/
suhmāḥ
/
magadhāḥ
/
lohadhvajāḥ
/
vrīhimantaḥ
/
tadrājasya
iti
kim
?
aupagavāḥ
/
bahuṣu
iti
kim
?
āṅgaḥ
/
tena
+
eva
grahaṇaṃ
kim
?
priyo
vāṅgo
yeṣāṃ
te
ime
priyavāṅgāḥ
/
astriyām
iti
kim
?
āṅgyaḥ
striyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL