Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
yaska-adibhyo gotre
Previous
-
Next
Click here to hide the links to concordance
yaska
-
ādibhyo
gotre
||
PS
_
2
,
4
.
63
||
_____
START
JKv
_
2
,
4
.
63
:
bahuṣu
tena
+
eva
astriyām
iti
sarvam
anuvartate
/
yaska
ity
evam
ādibhyaḥ
parasya
gotra
-
pratyayasya
bahuṣu
vartamānasya
astrīliṅgasya
lug
bhavati
,
tena
+
eva
ced
gotra
-
pratyayena
kr̥taṃ
bahutvaṃ
bhavati
/
pratyaya
-
vidheś
ca
anyatra
laukikasya
gotrasya
grahaṇam
ity
anantarāpatye
'
pi
lug
bhavaty
eva
/
yaskāḥ
/
labhyāḥ
/
bahuṣu
ity
eva
,
yāskāḥ
/
tena
+
eva
ity
eva
,
priyayāskāḥ
/
astriyām
ity
eva
,
yāskyaḥ
striyaḥ
/
gotre
iti
kim
?
yāskāśchātrāḥ
/
[#
169
]
yaska
/
labhya
/
duhya
/
ayaḥsthūṇa
/
tr̥ṇakarṇa
/
ete
pañca
śivādisu
paṭhyante
/
tataḥ
parebhyaḥ
ṣaḍbhyaḥ
iñ
/
sadāmatta
/
kambalabhāra
/
bahiryoga
/
karṇāṭaka
/
piṇḍījaṅgha
/
bakasaktha
/
tataḥ
parebhyaś
caturbhyaḥ
gr̥ṣṭy
-
ādibhyaś
ca
(*
4
,
1
.
136
)
iti
ḍhañ
/
basti
/
kudri
/
ajabasti
/
mitrayu
/
tataḥ
parebhyo
dvādaśabhya
iñ
/
rakṣomukha
/
jaṅghāratha
/
utkāsa
/
kaṭukamanthaka
/
puṣkarasat
/
viṣapuṭa
/
uparimekhala
/
kroṣtumān
/
kroṣṭupāda
/
kroṣṭumāya
/
śīrṣamāya
/
puṣkarasacchabdād
bāhvādipāṭhād
iñ
/
kharapaśabdo
naḍādiṣu
pathyate
,
tataḥ
phak
/
padaka
/
varmaka
/
etābhyām
ata
iñ
(*
4
,
1
.
95
) /
bhalandanaśabdāt
śivādibhyo
'
ṇ
(*
4
,
1
.
112
) /
bhaḍila
/
bhaṇḍila
/
bhadita
/
bhaṇḍita
/
etebhyaś
caturbhyaḥ
aśva
-
ādibhyaḥ
phañ
(*
4
,
1
.
110
) //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL