Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

yañ-añoś ca || PS_2,4.64 ||


_____START JKv_2,4.64:

bahuṣu tena+eva astriyām, gotre iti ca anuvartate /
yaño ' ca gotrapratyayasya bahuṣu vartamānasya astrīliṅgasya luṅ bhavati /
garga-ādibhyo jañ (*4,1.105) - gargāḥ /
vatsāḥ /
añaḥ khalv api, anr̥ṣy-ānantarye bida-ādibhyo 'ñ (*4,1.104) -- bidāḥ /
urvāḥ /
bahuṣv ity eva, gārgyaḥ /
baidaḥ /
tenaiva ity eva, priyagārgyāḥ /
priyabaidāḥ /
astriyām ity eva, gārgyaḥ striyaḥ /
baidyaḥ striyaḥ /
gotre ity eva, dvīpādanusamudraṃ yañ (*4,3.10) -- dvaipyāḥ /
utsādibhyo 'ñ - autsāśchātrāḥ /
yañādīnām ekadvayor tatpuruṣe ṣaṣṭhyā upasaṅkhyānam /
gārgyasya kulam gārgyakulaṃ gargakulaṃ /
gārgyayoḥ kulaṃ gārgyakulaṃ gargakulaṃ /
evaṃ baidasya kulaṃ baidakulaṃ bidakulaṃ /
baidayoḥ kulaṃ baidakulaṃ bidakulaṃ /
yañādīnām iti kim ? āṅgakulam /
ekadvayoḥ iti kim ? gārgāṇāṃ kulaṃ gargakulam /
tatpuruṣe iti kim ? gārgasya samīpam upagārgyam /
ṣaṣṭhyā iti kim ? paramagārgyaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL