Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
atri-bhrrgu-kutsa-vasistha-gotama-angirobhyas ca
Previous
-
Next
Click here to hide the links to concordance
atri
-
bhr
̥
gu-
kutsa
-
vasi
ṣṭ
ha-
gotama
-
a
ṅ
girobhyaś
ca
||
PS
_
2
,
4
.
65
||
_____
START
JKv
_
2
,
4
.
65
:
atry
-
ādibhyaḥ
parasya
gotrapratyayasya
bahuṣu
lug
bhavati
/
atri
-
śabdāt
itaś
ca
aniñaḥ
(*
4
,
1
.
122
)
iti
ḍhak
/
itarebhyaḥ
r̥ṣyaṇ
/
atrayaḥ
bhr̥gavaḥ
/
kutsāḥ
/
vasiṣṭhāḥ
/
gotamāḥ
/
aṅgirasaḥ
/
bahuṣu
ity
eva
,
ātreyaḥ
/
bhargavaḥ
/
tena
+
eva
ity
eva
,
priyātreyāḥ
/
priyabhārgavāḥ
/
astriyām
iti
kim
?
ātreyyaḥ
striyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
170
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL