Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
bahvac iñah pracya-bhratesu
Previous
-
Next
Click here to hide the links to concordance
bahvac
iña
ḥ
prācya
-
bhrate
ṣ
u
||
PS
_
2
,
4
.
66
||
_____
START
JKv
_
2
,
4
.
66
:
bahvacaḥ
prātipadikāt
ya
iñ
vihitaḥ
prācya
-
gotre
bharatagotre
ca
vartate
,
tasya
bahuṣu
lug
bhavati
/
pannāgārāḥ
/
mantharaiṣaṇāḥ
/
bharateṣu
khalv
api
-
yudhiṣṭhirāḥ
/
arjunāḥ
/
bahvacaḥ
iti
kim
?
baikayaḥ
/
pauṣpayaḥ
/
prācyabharateṣu
iti
kim
?
bālākayaḥ
/
hāstidāsayaḥ
/
bharatāḥ
prācyā
eva
,
teṣāṃ
punar
grahaṇaṃ
jñāpana
-
artham
anyatra
prāg
grahaṇe
bharata
-
grahaṇaṃ
na
bhavati
iti
/
tena
iñaḥ
prācām
(*
2
,
4
.
60
)
iti
bharatānāṃ
yuvapratyayasya
lug
na
bhavati
/
arjuniḥ
pitā
/
ārjunāyanaḥ
putraḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL