Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tika-kitava-ādibhyo dvandve || PS_2,4.68 ||

_____START JKv_2,4.68:

tika-ādibhyaḥ kitava-ādibhyaś ca dvandve gotrapratyayasya bahuṣu lug bhavati /
taikāyanayaś ca kaitavāyanayaś ca, tika-ādibhyaḥ phiñ (*4,1.158), tasya luk, tika-kitavāḥ /
vāṅkharayaś ca bhānḍīrathayaś ca, ata (*4,1.95), tasya luk, vaṅkharabhaṇḍīrathāḥ /
aupakāyanāś ca lāmakāyanāś ca, naḍādibhyaḥ phak (*4,1.99), tasya luk, upakalamakāḥ /
pāphakayaś ca nārakayaś ca, ata (*4,1.95), tasya luk, paphakanarakāḥ /
bākanakhayaś ca śvāgudapariṇaddhayaś ca, ata (*4,1.95), tasya luk, bakanakhaśvagudapariṇaddhāḥ /
ubja-śabdāt ata (*4,1.95), kakubha-śabdāt śivādibhyo 'n (*4,1.112) tayor luk, aubjayaś ca kākubhāś ca ubjakakubhāḥ /
lāṅkayaś ca śāntamukhayaś ca, ata (*4,1.95) tasya luk, laṅkaśāntamukhāḥ /
urasaśabdastikādiṣu paṭhyate, tataḥ phiñ, laṅkaṭaśabdād , tayor luk, aurasāyanaś ca lāṅkaṭayaś ca urasalaṅkaṭāḥ /
bhrāṣṭakayaś ca kāpiṣṭhalayaś ca, ata (*4,1.95), tasya luk, bhraṣṭakakpiṣṭhalāḥ /
kārṣṇājinayaś ca kārṣṇasundarayaś ca, ata (*4,1.95), tasya luk, kr̥ṣṇājinakr̥ṣṇasunadarāḥ /
āgniveśyaś ca dāserakayaś ca, agniveśaśabdāt gargādibhyo yañ (*4,1.105), dāserakaśabdāt ata (*4,1.95), tayorluk, agniveśadāserakāḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#171]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL