Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
upaka-adibhyo 'nyatarasyam advandve
Previous
-
Next
Click here to hide the links to concordance
upaka
-
ādibhyo
'
nyatarasyām
advandve
||
PS
_
2
,
4
.
69
||
_____
START
JKv
_
2
,
4
.
69
:
upaka
ity
evam
ādibhyaḥ
parasya
gotrapratyayasya
bahuṣu
lug
bhavati
anyatarasyāṃ
dvandve
ca
advandve
ca
/
advandva
-
grahanaṃ
dvandva
-
adhikāra
-
nivr̥tty
-
artham
/
eteṣaṃ
ca
madye
trayo
dvandvāstikakitav
ādiṣu
paṭhyante
-
upakalamakāḥ
,
bhraṣṭakakpiṣṭhalaḥ
,
kr̥ṣṇājinakr̥ṣṇasundarāḥ
iti
/
teṣāṃ
pūrveṇa
+
eva
nityam
eva
lug
bhavati
/
advandve
tv
anena
vikalpaḥ
-
upakāḥ
,
aupakāyanāḥ
/
lamakā
,
lāmakāyanāḥ
/
bhraṣṭakāḥ
,
bhrāṣṭakayaḥ
/
kapiṣṭhalāḥ
,
kāpiṣṭhalayaḥ
/
kr̥ṣṇājināḥ
,
kārṣṇājinayaḥ
/
kr̥ṣṇasundarāḥ
,
kārṣṇasundarayaḥ
iti
/
pariśiṣṭānāṃ
ca
dvandve
'
dvandve
ca
vikalpaḥ
iti
/
paṇḍāraka
/
aṇḍāraka
/
gaḍuka
/
suparyaka
/
supiṣṭha
/
mayūrakarṇa
/
khārījaṅgha
/
śalāvala
/
patañjala
/
kaṇṭheraṇi
/
kuṣītaka
/
kāśakr̥tsna
/
nidāgha
/
kalaśīkaṇṭha
/
dāmakaṇṭha
/
kr̥ṣṇapiṅgala
/
karṇaka
/
parṇaka
/
jaṭilaka
/
badhiraka
/
jantuka
/
anuloma
/
ardhapiṅgalaka
/
pratiloma
/
pratāna
/
anabhihita
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL