Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

āgastya-kauṇḍinyayor agasti-kuṇḍinac || PS_2,4.70 ||


_____START JKv_2,4.70:

āgastya-kauṇḍinyayor gotrapratyayayoḥ aṇo yañaś ca bahuṣu lug bhavati, pariśiṣṭasya ca prakr̥ti-bhāgasya yathā-saṅkhyam agasti, kuṇḍinac ity etāv ādeśau bhavataḥ /
agastayaḥ /
kuṇḍināḥ /
cakāraḥ svarārthaḥ /
madyodātto hi kuṇḍinī-śabdas tadādeśo 'pi tathā syāt /
agastya-śabdād r̥ṣyaṇ, kuṇḍinī-śabdād gargāditvād yañ /
tayoḥ gotre 'lug-aci (*4,1.89) iti luki pratiṣiddhe āgastīyāḥ chatrāḥ iti vr̥ddha-lakṣaṇaścho bhavati /
kauṇḍinye tvaṇaiva bhavitavyam, kaṇvādibhyo gotre (*4,2.111) iti /
tatra viśeṣo na asti /
kauṇḍināśchātrāḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL