Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
mantre ghasa-hvara-nasa-vrr-daha-ad-vrrc-krr-gami-janibhyo leh
Previous
-
Next
Click here to hide the links to concordance
mantre
ghasa
-
hvara
-
naśa
-
vr
̥
-
daha
-
ād
-
vr
̥
c-
kr
̥
-
gami
-
janibhyo
le
ḥ
||
PS
_
2
,
4
.
80
||
_____
START
JKv
_
2
,
4
.
80
:
mantra
-
viṣaye
ghasa
hvara
naśa
vr̥
daha
āt
vr̥ca
kr̥
gami
jani
ity
etebhyaḥ
uttarasya
leḥ
lug
bhavati
/
ghasa
--
akṣan
pitaro
'
mīmadanta
pitaraḥ
/
hvara
iti
hvr̥
kauṭilye
-
mā
hvārmitrasya
tvā
/
ṇaśa
-
dhūrtiḥ
praṇaṅ
martyasya
/
vr̥
iti
vr̥ṅvr̥ñoḥ
sāmānyena
grahanam
--
suruco
vena
āvaḥ
/
daha
-
mā
na
ā
dhak
/
āt
iti
ākārānta
-
grahanam
/
prā
pūrane
-
āprā
dyāvāpr̥ṭhīvī
antarikṣam
/
vr̥c
--
mā
no
asmin
mahādhane
parā
vr̥g
bhārabhr̥dyathā
/
kr̥
--
akran
karma
karmakr̥taḥ
/
gami
- {
sadyaḥ
puṃṣṭi
nirundhānāso
}
agman
/
jani
--
ajñata
vā
asya
dantāḥ
/
brāhmane
prayogo
'
yam
/
mantra
-
grahaṇaṃ
tu
chandasa
upalakṣaṇa
-
artham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL