Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
na avyayibhavad ato 'm tv apañcamyah
Previous
-
Next
Click here to hide the links to concordance
na
avyayībhāvād
ato
'
m
tv
apañcamyā
ḥ
||
PS
_
2
,
4
.
83
||
_____
START
JKv
_
2
,
4
.
83
:
pūrveṇa
luk
prāptaḥ
pratiṣidhyate
/
dantād
avyayībhāvād
uttarasya
supo
na
lug
bhavati
,
amādeśas
tu
tasya
supo
bhavaty
apañcamyāḥ
/
etasmin
pratiṣiddhe
pañcamyāḥ
śravanam
eva
bhavati
/
upakumbhaṃ
tiṣṭhati
/
upakumbhaṃ
paśya
/
upamaṇikaṃ
tiṣṭhati
/
upamaṇikaṃ
paśya
/
ataḥ
iti
kim
?
adhistri
/
adhikumāri
/
apañcamyāḥ
iti
kim
?
upakumbhādānaya
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL