Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
man-badha-dan-sanbhyo dirghas ca abhyasasya
Previous
-
Next
Click here to hide the links to concordance
mān
-
badha
-
dān
-
śānbhyo
dīrghaś
ca
abhyāsasya
||
PS
_
3
,
1
.
6
||
_____
START
JKv
_
3
,
1
.
6
:
mān
pūjāyām
,
badha
bandhane
,
dāna
avakhaṇḍane
,
śāna
avatejate
,
ity
etebhyo
dhātubhyaḥ
san
pratyayo
bhavati
,
abhyāsasya
ca
ikārasya
dīrghādeśo
bhavati
/
mīmāṃsate
/
bībhatsate
/
dīdāṃsate
/
śīśāṃsate
/
uttarasūtre
vāgrahaṇaṃ
sarvasya
śeṣo
vijñāyate
,
tena
kvacin
na
bhavaty
api
/
mānayati
/
bādhayati
/
dānayati
/
niśānayati
/
atra
api
sannartha
-
viśeṣa
iṣyate
/
māner
jijñāsāyām
,
badher
vairūpye
,
dāner
ārjave
,
śāner
niśāne
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL