Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

mān-badha-dān-śānbhyo dīrghaś ca abhyāsasya || PS_3,1.6 ||


_____START JKv_3,1.6:

mān pūjāyām, badha bandhane, dāna avakhaṇḍane, śāna avatejate, ity etebhyo dhātubhyaḥ san pratyayo bhavati, abhyāsasya ca ikārasya dīrghādeśo bhavati /
mīmāṃsate /
bībhatsate /
dīdāṃsate /
śīśāṃsate /
uttarasūtre vāgrahaṇaṃ sarvasya śeṣo vijñāyate, tena kvacin na bhavaty api /
mānayati /
bādhayati /
dānayati /
niśānayati /
atra api sannartha-viśeṣa iṣyate /
māner jijñāsāyām, badher vairūpye, dāner ārjave, śāner niśāne //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL