Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
dhatoh karmanah samana-kartrrkad icchayam va
Previous
-
Next
Click here to hide the links to concordance
dhāto
ḥ
karma
ṇ
a
ḥ
samāna
-
kartr
̥
kād
icchāyā
ṃ
vā
||
PS
_
3
,
1
.
7
||
_____
START
JKv
_
3
,
1
.
7
:
iṣikarma
yo
dhatur
iṣiṇaiva
samānakartr̥kaḥ
,
tasmād
icchāyām
arthe
vā
san
pratyayo
bhavati
/
karmatvaṃ
samānakartr̥katvaṃ
ca
dhātor
arthadvārakam
/
karṭum
icchati
/
cikīrṣati
/
jihīrṣati
/
dhātu
-
grahanaṃ
kim
?
sopasargād
utpattir
mā
bhūt
/
prakar̥tum
aicchat
prācikīrṣat
/
karmaṇaḥ
iti
kim
?
karaṇān
mā
bhūt
/
gamanena
+
icchati
/
samānakartr̥kat
iti
kim
?
devadattasya
bhojanam
icchati
yajñadattaḥ
/
icchāyām
iti
kim
?
kartuṃ
jānāti
/
vāvacanād
vākyam
api
bhavati
/
dhātoḥ
iti
vidhānād
atra
sanaḥ
ārdhadhātuka
-
sañjñā
bhavati
,
na
pūrvatra
/
āśaṅkāyām
upasaṃkhyānam
/
āśaṅke
patiṣyati
kūlam
,
pipatiṣati
kūlam
/
śvā
mumūrṣati
/
icchāsannantāt
pratiṣedho
vaktavyaḥ
/
cikīrṣitum
icchati
/
viśeṣaṇaṃ
kim
?
jugupsiṣate
/
mīmāṃsiṣate
/
śaiṣikānmatubarthīyācchaiṣiko
matubarthikaḥ
/
sarūpaḥ
pratyayo
neṣṭaḥ
sanantān
na
saniṣyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL