Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dhāto karmaa samāna-kartr̥kād icchāyā || PS_3,1.7 ||


_____START JKv_3,1.7:

iṣikarma yo dhatur iṣiṇaiva samānakartr̥kaḥ, tasmād icchāyām arthe san pratyayo bhavati /
karmatvaṃ samānakartr̥katvaṃ ca dhātor arthadvārakam /
karṭum icchati /
cikīrṣati /
jihīrṣati /
dhātu-grahanaṃ kim ? sopasargād utpattir bhūt /
prakar̥tum aicchat prācikīrṣat /
karmaṇaḥ iti kim ? karaṇān bhūt /
gamanena+icchati /
samānakartr̥kat iti kim ? devadattasya bhojanam icchati yajñadattaḥ /
icchāyām iti kim ? kartuṃ jānāti /
vāvacanād vākyam api bhavati /
dhātoḥ iti vidhānād atra sanaḥ ārdhadhātuka-sañjñā bhavati, na pūrvatra /
āśaṅkāyām upasaṃkhyānam /
āśaṅke patiṣyati kūlam, pipatiṣati kūlam /
śvā mumūrṣati /
icchāsannantāt pratiṣedho vaktavyaḥ /
cikīrṣitum icchati /
viśeṣaṇaṃ kim ? jugupsiṣate /
mīmāṃsiṣate /
śaiṣikānmatubarthīyācchaiṣiko matubarthikaḥ /
sarūpaḥ pratyayo neṣṭaḥ sanantān na saniṣyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL