Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

supa ātmana kyac || PS_3,1.8 ||


_____START JKv_3,1.8:

karmaṇaḥ icchāyāṃ ity anuvartate /
iṣikarmaṇaḥ eṣituḥ eva ātmasambandhinaḥ subantād icchāyām arthe kyac pratyayo bhavati /
ātmanaḥ putram icchati putrīyati /
sub-grahaṇaṃ kim ? vākyān bhūt /
mahāntaṃ putram icchati /
ātmanaḥ iti kim ? rājñaḥ putram icchati /
kakāraḥ naḥ kye (*1,4.15) iti sāmāny-agrahaṇa-arthaḥ /
cakāras tadavighāta-arthaḥ /

[#177]

kyaci māntāvyaya-pratiṣedho vaktavyaḥ /
idam icchati /
uccair icchati /
nīciar icchati /
chandasi parecchāyām iti vaktavyam /
tvā vr̥kā aghāyavo vidan //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL