Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kartu kya salopaś ca || PS_3,1.11 ||


_____START JKv_3,1.11:

ācāre ity anuvartate /
upamānāt kartuḥ subantād ācāre 'rthe kyaṅ-prattyayo bhavati, sakārasya ca lopo bhavati /
anvācayaśiṣtaḥ salopaḥ, tadabhāve 'pi kyaṅ bhavaty eva /
śyena ivācarati kākaḥ śyenāyate /
kumudaṃ puṣkarāyate /
salopa-vidhāv api -grahaṇaṃ sambadhyate, ca vyavasthita-vibhāṣā bhavati /
ojaso 'psaraso nityaṃ payasastu vibhāṣayā /
{sakārasyeṣyate lopaḥ śabdaśāstravicakṣanaiḥ} ojāyamānaṃ yo ahiṃ jaghāna /
ojāyate, apsarāyate /
payāyate, payasyate /
salopa-vidhau ca kartuḥ iti sthāna-ṣaṣṭhī sampadyate, tatra alo 'ntya-niyame sati haṃsāyate, sārasāyate iti salopo na bhavati /

[#178]

ācāre 'vagalbha-klība-hoḍebhyaḥ kvib vaktavyaḥ /
avagalbhate, avagalbhāyate /
klībate, klībāyate /
hoḍate, hoḍāyate /
sarvaprātipadikebhya ity eke /
aśva iva ācarati aśvāyate, aśvati /
gardabhāyate, gardabhati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL