Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
kartuh kyan salopas ca
Previous
-
Next
Click here to hide the links to concordance
kartu
ḥ
kya
ṅ
salopaś
ca
||
PS
_
3
,
1
.
11
||
_____
START
JKv
_
3
,
1
.
11
:
ācāre
ity
anuvartate
/
upamānāt
kartuḥ
subantād
ācāre
'
rthe
vā
kyaṅ
-
prattyayo
bhavati
,
sakārasya
ca
lopo
bhavati
/
anvācayaśiṣtaḥ
salopaḥ
,
tadabhāve
'
pi
kyaṅ
bhavaty
eva
/
śyena
ivācarati
kākaḥ
śyenāyate
/
kumudaṃ
puṣkarāyate
/
salopa
-
vidhāv
api
vā
-
grahaṇaṃ
sambadhyate
,
sā
ca
vyavasthita
-
vibhāṣā
bhavati
/
ojaso
'
psaraso
nityaṃ
payasastu
vibhāṣayā
/
{
sakārasyeṣyate
lopaḥ
śabdaśāstravicakṣanaiḥ
}
ojāyamānaṃ
yo
ahiṃ
jaghāna
/
ojāyate
,
apsarāyate
/
payāyate
,
payasyate
/
salopa
-
vidhau
ca
kartuḥ
iti
sthāna
-
ṣaṣṭhī
sampadyate
,
tatra
alo
'
ntya
-
niyame
sati
haṃsāyate
,
sārasāyate
iti
salopo
na
bhavati
/
[#
178
]
ācāre
'
vagalbha
-
klība
-
hoḍebhyaḥ
kvib
vā
vaktavyaḥ
/
avagalbhate
,
avagalbhāyate
/
klībate
,
klībāyate
/
hoḍate
,
hoḍāyate
/
sarvaprātipadikebhya
ity
eke
/
aśva
iva
ācarati
aśvāyate
,
aśvati
/
gardabhāyate
,
gardabhati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL