Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
bhrrsadibhyo bhuvy-acver lopas ca halah
Previous
-
Next
Click here to hide the links to concordance
bhr
̥
śādibhyo
bhuvy
-
acver
lopaś
ca
hala
ḥ
||
PS
_
3
,
1
.
12
||
_____
START
JKv
_
3
,
1
.
12
:
bhr̥śa
ity
evam
ādibhyaḥ
prātipadikebhyo
'
cvyantebhyo
bhuvi
bhavaty
arthe
kyaṅ
pratyayo
bhavati
,
halantānāṃ
ca
lopaḥ
/
acveḥ
iti
pratyekam
abhisambadhyate
/
kim
arthaṃ
puna
ridam
ucyate
,
yāvatā
bhavati
yoge
cvir
vidhīyate
,
tenoktārthatvāc
cvyantebhyo
na
kyaṅ
bhaviṣyati
?
tatsādr̥śyapratipattyarthaṃ
tarhi
cvi
-
pratiṣedhaḥ
kriyate
/
abhūta
-
tadbhāva
-
viṣayebhyo
bhr̥śādibhyaḥ
kyaṅ
pratyayaḥ
/
abhr̥śo
bhr̥śo
bhavati
bhr̥śāyate
/
śīghrāyate
/
bhr̥śa
/
śīghra
/
manda
/
capala
/
paṇḍita
/
utsuka
/
unmanas
/
abhimanas
/
sumanas
/
durmanas
/
rahas
/
rehas
/
śaśvat
/
br̥hat
/
vehat
/
nr̥ṣat
/
śudhi
/
adhara
/
ojas
/
varcas
/
bhr̥śādiḥ
/
acveḥ
iti
kim
?
bhr̥śībhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL