Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
lohitadi-dajbhyah kyas
Previous
-
Next
Click here to hide the links to concordance
lohitādi
-
ḍ
ājbhya
ḥ
kya
ṣ
||
PS
_
3
,
1
.
13
||
_____
START
JKv
_
3
,
1
.
13
:
lohitādibhyo
ḍājantebhyaś
ca
bhavaty
arthe
kyaṣ
pratyayo
bhavati
/
lohitāyati
,
lohitayate
/
ḍājantebhyaḥ
-
paṭapaṭāyati
,
paṭapaṭāyate
/
lohitaḍājbhyaḥ
kyaṣ
vacanam
,
bhr̥śādiṣvitarāṇi
/
yāni
lohitādiṣu
paṭhyante
tebhyaḥ
kyaṅ
eva
,
aparipaṭhitebhyas
tu
kyaṣ
eva
bhavati
/
varmāyati
,
varmāyate
/
nidrayati
,
nidrāyate
/
karuṇāyati
,
karuṇāyate
/
kr̥pāyati
,
kr̥pāyate
/
ākr̥tigaṇo
'
yam
/
yathā
ca
kakāraḥ
sāmānyagrahaṇārtho
'
nubadhyate
naḥ
kye
(*
1
,
4
.
15
)
iti
/
na
hi
paṭhitānāṃ
madhye
nakārāntaḥ
śabdo
'
sti
/
kr̥bhvastibhir
iva
kyaṣā
'
pi
yoge
ḍāj
bhavati
ity
etad
eva
vacanam
jñāpakam
/
acveḥ
ity
anuvr̥tter
abhūta
-
tadbhāve
kyaṣ
vijñāyate
/
lohita
/
nīla
/
harita
/
pīta
/
madra
/
phena
/
manda
/
lohitādiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL