Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

lohitādi-ājbhya kya || PS_3,1.13 ||


_____START JKv_3,1.13:

lohitādibhyo ḍājantebhyaś ca bhavaty arthe kyaṣ pratyayo bhavati /
lohitāyati, lohitayate /
ḍājantebhyaḥ - paṭapaṭāyati, paṭapaṭāyate /
lohitaḍājbhyaḥ kyaṣ vacanam, bhr̥śādiṣvitarāṇi /
yāni lohitādiṣu paṭhyante tebhyaḥ kyaṅ eva, aparipaṭhitebhyas tu kyaṣ eva bhavati /
varmāyati, varmāyate /
nidrayati, nidrāyate /
karuṇāyati, karuṇāyate /
kr̥pāyati, kr̥pāyate /
ākr̥tigaṇo 'yam /
yathā ca kakāraḥ sāmānyagrahaṇārtho 'nubadhyate naḥ kye (*1,4.15) iti /
na hi paṭhitānāṃ madhye nakārāntaḥ śabdo 'sti /
kr̥bhvastibhir iva kyaṣā 'pi yoge ḍāj bhavati ity etad eva vacanam jñāpakam /
acveḥ ity anuvr̥tter abhūta-tadbhāve kyaṣ vijñāyate /
lohita /
nīla /
harita /
pīta /
madra /
phena /
manda /
lohitādiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL